Book Title: Agam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 475
________________ अध्ययन ५ उ. २ गा० ४६ तपआदिचोरस्य दोषप्रकटनम् [३] रूपस्तेनः स्वात्मनि परकीयरूपारोपणकारकः, यथा प्रकृष्टरूपवन्तं साधु समा लोक्य 'किमसौ ज्ञातपूर्वरूपवान् भवानेव ?' इतिपृष्टो वागादिना तदङ्गीकुर्वाणो मौनावलम्बी वा। __ आचारभावस्तेनः-आचारश्च भावश्चेति द्वन्द्वे आचारभावौ, तयोः स्तेनः, तेनआचारस्तेनः भावस्तेनश्चेति फलितम् . 'द्वान्द्वादौ द्वद्वान्ते वा श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते' इति न्यायेन द्वन्द्वोत्तरस्थस्य स्तेनपदस्य प्रत्येकं सम्बन्धात् । तत्र--- [४] आचारस्तेनः- परकीयज्ञानाद्याचारपश्चकस्य स्वस्मिन्नारोपयिता, यथा-'श्रूयमाणः क्रियापात्रं भवानेव किम् ?' इति केनाप्यनुयुक्तः सन् पूर्ववत्समाधायकः । [५] भावस्तेनश्च-भावो जीवादिपदार्थस्तस्य स्तेनः, सूत्रार्थसन्देहं गीतार्थात् प्रश्नपूर्वकमवबुध्यानन्तरं 'प्रागेवेदं विज्ञातमस्ति न तु किश्चिदपूर्वमिदानीं भवन्मुखादाकर्ण्यते' इति प्रतिपादकः । तपःस्तेनादिः देवकिल्विषं देवानां मध्ये किल्विषः=पापः, अतएवा [३] पर के रूपका अपने में आरोपण करनेवाला रूपचोर कहलाता है । जैसे किसीने पूछा पूर्वज्ञात रूपवान् आपही हैं । इसके उत्तरमें वचनसे स्वीकार करनेवाले अथवा चुप रह जानेवाला रूपचोर है। [४] परके ज्ञानादि पाँच आचारोंको अपनेमें आरोपित करनेवाला आचारचोर कहलाता है। जैसे किसी ने पूछा-'क्या सुने जानेवाले उत्कृष्ट क्रियापात्र आपही हैं ? ऐसा पूछने पर पूर्व की भाँति समाधान करनेवाला अर्थात् 'साधु तो क्रियापात्र होते ही हैं' ऐसा कहनेवाले आचार चोर है। [५] किन्हीं गीतार्थ मुनिसे सूत्रार्थका सन्देह निवारण करके ऐसा कहे कि यह तो मुझे पहले ही मालूम था, आपके मुखसे कुछभी नवीनता नहीं सुनी जाती' उसे-(जीवादी-पदार्थ) का चोर कहते हैं। ऐसे तप आदि के चोर साधु देवताओंमें अस्पृश्य किल्विष देवके कर्मको उपार्जन करते हैं [૩] પરના રૂપનું પિતામાં આપણું કરનાર રૂપચાર કહેવાય છે. જેમકે કઈ પૂછે કે પૂર્વજ્ઞાત રૂપવાન “શું આપ જ છે ?” તેના ઉત્તરમાં વચનથી સ્વીકાર કરનાર અથવા ચૂપ રહેનાર રૂપચાર છે. [૪] પરના જ્ઞાનાદિ પાંચ આચારને પિતામાં આરેપિત કરનાર આચારચાર કહેવાય છે. જેમ કે કોઈ પૂછે “શું સાંભળવામાં આવતા ઉત્કૃષ્ટ ક્રિયાપાત્ર આપ જ છે ?’ એમ પૂછવામાં આવતાં પહેલાંની પેઠે સમાધાન કરનાર અર્થાત “સાધુ તો ક્રિયાપાત્ર જ હોય છે એમ કહેનાર આચારચાર છે. [૫] કોઈ ગીતાર્થ મુનિ પાસેથી સૂત્રાર્થના સંદેહનું નિવારણ કરીને એમ કહે કેએ તે હું પહેલેથી જાણતા જ હતા, આપના મુખેથી કાંઈ નવીનતા સાંભળવામાં આવતી નથી તે તે ભાવ (જીવાદિ પદાર્થ) ને ચોર કહેવાય છે. શ્રી દશવૈકાલિક સૂત્રઃ ૧

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480