Book Title: Agam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 456
________________ श्रोदशवकालिकसूत्रे माने साधवे न ददातीति क्रोधावेशदक्षितान्तःकरणो न भवेत् । अत्र 'पंडिए' इति-पदेन सदसद्विवेकशालित्वं, तेन च मनोविजयित्वमावेतिम् ॥२७॥ एतदेव प्रपञ्च्य ते-'सयणा०' इत्यादि । मूलम्-सयणासणवत्थं वा, भत्तं पाणं व संजए । अदितस्स न कुप्पेज्जा, पच्चक्खेवि य दीसउ ॥२८॥ छाया- शयनासनवस्त्रं वा, भक्तं पानं वा संयतः । अददतों न कुप्येत, प्रत्यक्षेऽपि च दृश्यमाने ॥२८॥ पूर्वोक्त विषय को ही विशद करते हुए कहते हैं सान्वयार्थः-सयणासणवत्थं-शयन-वसति, आसन-पाटलादिक, वस्त्र-चादर आदि वा अथवा भत्त-आहार व-तथा पाणं-पानी आदि किसी भी वस्तुके पच्चक्खेवि य= प्रत्यक्ष-सामने पड़ी दीसउदीखने पर भी अदितस्स-नहीं देते हुए गृहस्थ पर संजए साधु न कुप्पेज्जा-कोप न करे, (क्योंकि)-"इच्छा देज्ज परो न वा" देवेन देवे गृहस्थकी मरजी है, ऐसा गाथासे संबंध है ॥२८॥ टीका-संयतः शयनासनवस्त्र-शयनं च आसनं च वस्त्रं चेत्येषां समाहारः, तत्र शय्यतेस्मिन्निति शयनं वसतिः, आस्यते उपविश्यतेऽस्मिन्निति-आसनं = पीठफलकादिकं, वस्यते आच्छाधते शरीरमनेनेति वस्त्र = शाटकादिकं, भक्त-भोज्यं, पानं=पेयम् अददतः अप्रयच्छतः, (अत्र सम्बन्धसामान्ये षष्ठी,) प्रत्यक्षेऽपि दृश्यमाने शयनादौ न कुप्येत्=कोपावेशेन चित्तविकृतिं न कुर्यादिति सूत्रार्थः ॥२८॥ मूलम्-इत्थियं पुरिसं वावि, डहरं वा महल्लगं । वंदमाणं न जाएज्जा, नो अ णं फरुसं वए ॥२९॥ देता यहाँ 'पंडिए' पदसे सत् और असत्का विवेक प्रगट किया है और उससे मनको जितना सूचित किया है ॥२७॥ इसीका विस्तार पूर्वक कथन करते हैं 'सयणा.' इत्यादि ___ यदि कोई गृहस्थ शय्या, आसन, वस्त्र, भक्त या पान सामने दिखाई देनेपर भी साधुको न दे तो भी साधु क्रोध न करें ॥२८॥ હાજર હેવા છતાં પણ સાધુને આપતા નથી. અહીં વિજ શબ્દથી સત્ અને અસતને વિવેક કર્યો છે, અને તેથી મનને જીતવાનું સૂચિત કર્યું છે. (૨૭). मेनु विस्तार५ ४थन रे छ-सयणा० ऽत्या. જે કાઈ ગૃહસ્થ શય્યા, આસન, વસ્ત્ર, ભક્ત યા પાન સામે દેખાતાં હોવા છતાં પણ સાધુને ન આપે તે પણ સાધુ કોધ ન કરે. (૨૮) શ્રી દશવૈકાલિક સૂત્રઃ ૧

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480