Book Title: Agam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 452
________________ जाणिय । ६. ५ ___ श्रीदशवकालिकसूत्रे टीका--'कविटं' इत्यादि । कपित्थं 'कैथ कविठ' इति भाषायां, मातुलिङ्ग = बीजपूरकं 'बिजौरा नींबू' इति भाषायां, मूलकं = सपत्रं, मूलकर्तिकां = मूलककन्दखण्डु, आमम् = अपकम् , अशस्त्रपरिणतम् = अलब्धस्वपरकायादिशस्त्रयोगं मनसाऽपि न प्रार्थयेत- एतद्विषयिणीमिच्छामपि न कुर्यादित्यर्थः । 'आमम्' इत्यस्य 'अशस्त्रपरिणतम्' इत्यस्य च लिङ्गविपरिणामेन 'मूलकर्तिका'-मित्यत्र सम्बन्धः । मूलकस्याऽनन्तकायत्वात् शस्त्रपरिणतिर्दुष्करेति बोधयितुमेकार्थकस्याऽऽमादिशब्दद्वयस्योपादानम् ॥ २३॥ मूलम्-तहव फलमंथूणि, बोयमंथूणि जाणिय । विहेलगं पियालं च, आमगं पविज्जए ॥२४॥ छाया--तथैव फलमन्थून बीजमन्थन् ज्ञात्वा । बिभीतकं प्रियालं च, आमकं परिवर्जयेत् ॥ २५ ॥ सान्वयार्थ:-तहेव-इसी प्रकार फलमंथूणि बेर आदि फलोंका चूर्ण-चूरा बीयमथूणि = शालि आदि बीजोंका चूर्ण-चूरा विहेलगं=बहेडा च और पियालं-रायण अथवा दाख (इन्हें) आमगं-सचित्त जाणिय-जानकर-जाने तो परिवज्जए वरजे-न ले ॥२४॥ टीका-'तहेव फल.' इत्यादि । तथैव-तद्वत् फलमन्थन् बदरादिचूर्णान् , बीजमन्थन् फलबीजचूर्णान , विभीतकं 'बहेडा' इति प्रसिद्धं, च= पुनः पियालं-राजादनफलं 'रायण' इति भाषाप्रसिद्धम् । यद्वा 'प्रियाला'–मिति च्छाया, प्रियालां-द्राक्षाम् , आमकं सचित्तं ज्ञात्वा परिवर्जयेत, सचित्तं चेन्न गृह्णीयादित्यर्थः । यद्वा 'जाणिय' इत्यस्य 'याँश्च'-ति च्छाया; याँश्च बीजमन्थूनित्यन्वयः ॥ २४ ॥ मूलम्-समुयाणं च रे भिक्खू , कुलं उच्चावय सया । नोयं कुलमइकम्म. ऊसदं नाभिधारए ॥ २५॥ परिणत न हों तो इन्हें ग्रहण करने की इच्छा भी नहीं करनी चाहिए। मला अनन्तकाय है, अतः उसका शस्त्रपरिणत होना कठिन है इसीसे यहां एक अर्थवाले आमक, और अशस्त्रपरिणत ये दो शब्द दिये है ॥२३॥ ___ 'तहेव फल.' इत्यादि । इसीप्रकार कच्चे बेर आदिका चरा तथा कच्चे फलके बीजोंका चुरा तथा रायण अथवा दाख ये सचित्त हों तो ग्रहण न करे ॥२४॥ 'कविह्र'-इत्यादि. ,भीन।-बी, भूणा भने भूणाना ४४ अथित्त-शख. પરિણુત ન હોય તે તે ગ્રહણ કરવાની ઈચ્છા પણ ન કરવી જોઈએ. મૂળે અનંતકાય છે એટલેં એ શસ્ત્રપરિણુત થવો કઠિન છે, તેથી અહી એક અર્થવાળા “આમેક” અને “અશસपरिणत' सेवा से शह। मापे छ. (२३) तहेव फल.' त्यहि. मे ४ारे मार माहि यूशु, ३i मालतुं यूण, तथा બહેડાં, રાયણ અથવા દ્રાક્ષ એ સચિત્ત હોય તે ગ્રહણ કરવાં નહિં. (૨૪) ११ શ્રી દશવૈકાલિક સૂત્રઃ ૧

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480