Book Title: Agam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 411
________________ अध्ययन ५ उ. १ गा० ७५ पानग्रहणविधिः ३७१ थालीका धोवन अदुवा = अथवा चाउलोदगं = चाँवलोंका धोवन (ये सब यदि) अहुणाधोयं = तुरन्त का धोया हुआ हो तो उसे (साधु) विवज्जए = वर्जे - न लेवे ॥७५॥ टोका-अशनग्रहणविधेरनन्तरं पानग्रहणविधिमाह' 'तहेवुच्चावयं' इत्यादि । तथैव यथाऽशनं तेनैव प्रकारेण, पानं = पेयं, कर्मणि ल्युट्, उच्चावचमिति-उदक् च अवाक च उच्चावचम् अनेकप्रकारम् , उत्कृष्टानुत्कृष्टमित्यर्थः' तत्र उत्कृष्टं = रुचिरवणेगन्धरसस्पर्शयुक्तं द्राक्षादिधावनजलं प्रपाणकादिकच, अनुत्कृष्ठं = रुचिर-वर्णादिहोनं मेथिकाकरीर-शमीफलिका-तिलादिधावनजलम् । वारकधावनं = गुड-घट-घृतघटादि धावनजलं, संस्वेदिम = क्वथितशाकादिजलं पिष्टस्थालीप्रक्षालनजलश्च, तण्डुलोदक = तण्डुलधावनजलम् । एतत्सर्वम् अधुनाधौतम् = तत्काल-धौतम्-अन्तमूहूर्तान्तोतं चेदित्यर्थस्तदा विवर्जयेत् = न गृण्हीयात् । उपलक्षणमेतत् , उक्तश्चाऽऽचाराङ्गे श्रीभगवता "से भिक्खू वार जाव अणुपविढे समाणे से जं पुण पाणगजाय जाणेज्जा, तं जहाउस्सेइमं वा ससेइमं वा चाउलोदगं वा अन्नयरं वा तहप्पगारं पाणगजातं अहुणाधोयं अगंबिल अवोक्कंत अपरिणतं अविद्धत्थं अफासुयं जाव णो पडिगाहेज्जा । अह पुण एवं जाणज्जा चिराधोयं अंबिलं वोक्कंतं परिणतं विद्धत्थं फासुयं जाव पडिगाहज्जा । से भिक्खू चार जाव अणुप्पवितु समाणे से जं पुण पाणगजातं जाणेज्जा त जहा-तिलोदगं वा तुसोदग वा जवोदग वा आयामं बा सोवीरं वा सुद्धवियर्ड वा अण्णयरं वा तहप्पगारं ___ अशन ग्रहण करने की विधी बताकर अब पान ग्रहण करनेको विधी दिखाते हैं-'तहेवुच्चावयं' इत्यादि । उच्च (उत्कृष्ट ) मनोज्ञ वर्ण गन्ध रस स्पर्शवाला दाख आदिका धोवन तथा शर्बत आदि पान, अथवा (अनुत्कृष्ट अमनोज्ञ वर्ण गन्ध रस स्पर्शवाला मेथी केर साँगरी तथा तिब छाछ आदिका धोवन आदि पान, गुड़ या घोके घड़ेका धोवन, औटाये ( उबाले ) हुए हरा शाक आदिका पानी, आटेकी थाली आदिका धोवन, चावलका धोवन । ये सब यदि तत्कालके धोये हुए हों अर्थात् अन्तर्मुहूर्त्तके अभ्यन्तरके धोये हों तो इनको ग्रहण न करे । ये ती उपलक्षण मात्र है, आचारांग सूत्रमें भगवानने कहा है --- અશન ગ્રહણ કરવાની વિધિ બતાવીને હવે પાન ગ્રહણ કરવાની વિધિ બતાવે છે – तहेवुच्चावयं इत्यादि. ઉચ્ચ (ઉત્કૃષ્ટ) મનહર વણે ગંધ રસ સ્પર્શવાળું દ્રાક્ષ આદિનું વણ તથા શરબત આદિ પાન, અથવા (અનુષ્કૃષ્ટ) અમનેઝ વણે ગંધ રસ વાળું મેથી, કેરાં, ખીજડાની ફળી (સાગરિઓ) તથા તલ છાશ આદિનું ધાવણ આદિ પાન, ગેળ યા ઘીના ઘડાનું ધાવણ, ઉકાળેલા લીલા શાક આદિનું પાણી, આટાની થાળી આદિનું દેવણ, ચેખોનું ધાવણ એ બધાં જે તાજાં એલાં હોય અર્થાત્ અંતર્મુહૂતની અંદર અંદર એલાં હેય તે તેને ગ્રહણ કરવાં નહિ. એ તે ઉપલક્ષમાત્ર છે. આચારાંગસૂત્રમાં ભગવાને કહ્યું છે કે- સાધુ અથવા સાધ્વી પાણીને માટે ગૃહસ્થના ઘરમાં પ્રવેશ કરીને, લેટના વાસણનું ધાવણું, શાક આદિ જેમાં બાફેલાં હોય તે પાણી, ચેખાનું ધાવણ, તથા એ પ્રકારનું શ્રી દશવૈકાલિક સૂત્રઃ ૧

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480