Book Title: Agam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 419
________________ अध्ययन ५ उ० १ गा० ८२-८३ कारणे गोचर्यां भोजनविधिः अनुज्ञाप्य मेधावी, प्रतिच्छन्ने संवृते । हस्तकं संप्रमृज्य तत्र भुञ्जीत संयतः ॥८३॥ सान्वयार्थः - गोयरग्गगओ = गोचरीमें गया हुआ मेहावी = सामाचारीका जानकार संजए = साधु सियाय = कदाचित् अगर बाल्यावस्थाके अथवा ग्लानपनेके कारण वहीं परिभूत्त: = आहार करना इच्छिज्जा = चाहें तो वहां फासूयं = प्रासुक - एकेन्द्रियादिप्राणी रहित कुट्टगं = कोठेको वा = अथवा भित्तिमूलं = भींत के समीपके स्थानको पडिलेहिताण - पूंजकर तथा दृष्टिसे देखकर अणुन्नवित्त = गृहस्थकी आज्ञा मांगकर तत्थ = वहां षडिच्छन्नम्मि= ऊपरसे छाये हुए और संबुडे = चारों तर्फसे घिरे हुए स्थानमें हत्थगं = हाथोंको अथवा अपने शरीरको संपमज्जित्ता = पूंजकरके (साधु) भुंजिज्ज = आहार करे || ८२|| ८३ ॥ = टीका - स्याच्च = कदाचित् गोचराग्रगतः = भिक्षामनुप्रविष्टो मुनिः, बाल्य-ग्लानत्व-पिपासादिकारणवशात्परिभोक्तुमिच्छेत् तदा प्राकम् = एकेन्द्रियादिप्राणिविवर्जितं कोष्ठकम् = अन्तर्मुहूर्त्तादिकं वा = अथवा भित्तिमूलं = कृडयसमीपवर्तिप्रदेशं प्रत्युपेक्ष्य = दृष्ट्या विलोक्य अनुज्ञाप्य = तत्स्वामिनोऽनुज्ञामादाय तत्र प्रतिच्छन्ने ऊर्ध्वतस्तृणादिभिराच्छादिते, सवृते किन्तु प्रकाशयुक्ते प्रदेशे, यद्वा 'संवृतः' इति प्रथमान्तं संयतस्य विशेषणं तेन, मेधावी = साधुसामाचारीकुशलः संयतः = साधुः संवृतः = मनोवाक्कायगुप्तः सत् हस्तकं = हस्तौ संप्रमृज्य = संशोध्य, अथवा 'हस्तकम्' इति तृतीयार्थे प्रथमा, तथा = ३७९ अशन-पान ग्रहण करनेको विधि बतानेके बाद आहार करनेकी विधि बताते हैं - ' सिया य' इत्यादि, 'अणुन्नवित्तु' इत्यादि । यदि भिक्षा लिए गये हुए भिक्षु बालकपन, ग्लानता अथवा प्यास आदि किसी कारण से आहार करने की इच्छा हो जाय तो वहाँ प्रासुक कोठा अथवा भींतके पास कोने आदिकी प्रतिलेखना करके मकानके स्वामीकी आज्ञा लेकर ऊपरको तृण आदिसे छाये हुए चारों ओरसे बन्द किन्तु प्रकाशयुक्त स्थानमें स्थित होकर मन वचन कायकी सम्यक् : प्रकार प्रवृत्ति करता हुआ साधुसामाचारीका ज्ञाता मुनि हाथोंको प्रमार्जित (साफ) करके या हस्तक अर्थात् हस्तगत रजोहरणसे काय और स्थानकी प्रमार्जना करके आहार करे । सिया य इत्यादि तथा अणुवित्त त्यहि જો ભિક્ષાને માટે ગએલા ભિક્ષુને ખાળકપણા, ગ્લાનતા અથવા તરસ આદિ કાઇ કારણે આહાર કરવાની ઈચ્છા થઇ જાય તા ત્યાં પ્રાસુક કાઠી અથવા ભીતની પાસે ખૂણા આદિની પ્રતિલેખના કરીને મકાનના સ્વામીની આજ્ઞા લઈને ઉપર ઘાસ આદિથી છાએલા ચારે ખાજીથી ખંધ પરન્તુ પ્રકાશયુક્ત સ્થાનમાં રહીને મન વચન કાયાની સમ્યક્ પ્રકારે પ્રવૃત્તિ કરતાં સાધુ સામાચારીનેા જ્ઞાતા મુનિ હાથને પ્રમાર્જિત કરીને(સાફ કરીને) યા હસ્તક (હસ્તગત રજોહરણુ) થી કાય અને સ્થાનની પ્રમાના કરીને આહાર કરે. શ્રી દશવૈકાલિક સૂત્ર ઃ ૧

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480