Book Title: Agam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 444
________________ श्रीदशवकालिकस्ने मूलम् समणं माहणं वावि, किविणं वा वणीमगं । उवसंकमंतं भत्तट्ठा, पाणट्ठा एव संजए ॥१०॥ तमइक्कमित्तु न पविसे, नवि चिढे चक्खुगोयरे । एगंतमवकमित्ता, तत्थ चिट्ठिज्ज संजए ॥११॥ छाया--श्रमणं ब्राह्मणं वाऽपि, कृपणं वा वनीपकम् । उपसंक्रामन्तं भिक्षार्थ, पानार्थमेव संयतः ॥१०॥ तम् अतिक्रम्य न प्रविशेत् , नापि तिष्ठेत् चक्षुर्गोचरे । एकान्तवमक्रम्य तत्र तिष्ठेत् संयतः ॥११॥ सान्वयार्थः-संजए = साधु भत्तट्ठा-अन्नके लिए और पाणट्ठा एव-पानीके लिए ही उवसंकमंतं = गृहस्थके घर पर आते हुए समणं-निर्ग्रन्थ मुनिको बावि = अथवा माहणं = ब्राह्मणको किविणं = कृपण वा अथवा वणीमगं = दरिद्रीभिखारीको (देखकर)तं= उन श्रमणादिको अइक्कमित्तु = लांघकर न पविसे = गृहस्थके घरमें व जावे, नवि = और न चक्खुगोयरे = उनके दृष्टिगोचर-दृष्टिमार्गमें चिढे = ठहरे, (किन्तु) एगंतं = एकान्त स्थानमें-जहां उनकी दृष्टि न पडती हो ऐसी जगह अवकमित्ता= जाकर संजए = इन्द्रियों का संयम करता हुआ-चुप-चाप तत्थ = वहां चिट्टे = खड़ा रहे ॥१०॥११॥ __टीका--'समण' इत्यादि, 'तमइ.' इत्यादि च । संयतः, गृहस्थद्वारे भक्तार्थमेव पानार्थमेव, एवशब्दस्योभयत्र सम्बन्धः = उपसंक्रामन्तं = समीपमायान्तं यान्तं वा श्रमणादिबकं दृष्ट्रेति शेषः । तत्र वनीपकः = याचकविशेषः, अन्यत् सुगमम् । तं = श्रमणादिकम् अतिक्रम्ये = उल्लङ्घय तस्याग्रतो भूत्वेत्यर्थः गृहस्थगृहं न प्रविशेत् एतावदपि न तेषां चक्षुगोचरेऽपि = दृष्टिपथेऽपि न तिष्ठेत् किन्तु स संयत एकान्तं = यत्र तेषां दृष्टिन पतेत तं प्रदेशम् अवक्रम्य = गत्वा तत्र तिष्ठेत् ॥१०॥११॥ पूर्वोक्तविधेरपालने दोषमाह-'वणीमगस्स' इत्यादि । 'समणं 'इत्यादि, 'तमइ.' श्रमण, ब्राह्मण, कृपण और वनीपकको गृहस्थ के दर्बाजे पर भोजन या पानी के लिए आया देखकर साधु उसे उल्लङ्घन करके गृहस्थके घरमें प्रवेश न करें इतना ही नहीं, जहाँ उनकी दृष्टि पडती हो ऐसे स्थान पर भी खडे न हो किन्तु एकान्त प्रदेश में जाकर स्थित होवे, जहां उनकी दृष्टि न पहुँचे ॥११॥ __ ऐसा न करने में दोष कहते हैं-,वणीमनस्स इत्यादि સ્થના દરવાજા પર ભેજન યા પાણી ને માટે આવેલા જેમને સાધુ એમને ઓળંગીને ગ્રહસ્થના ઘરમાં પ્રવેશ ન કરે, એટલું જ નહિ જ્યાં એમની દૃષ્ટિ પડતી હોય એવા સ્થાન પર પણ ઊભું ન રહે, કિંતુ એકાંત પ્રદેશમાં જઈને ઊભું રહે કે જ્યાં એમની દષ્ટિ પહોંચે नलि. (१०-११) .. 'म न पाम होष ४ छ–'वणीमगस्स.' त्याहि. - - - શ્રી દશવૈકાલિક સૂત્રઃ ૧

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480