Book Title: Agam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 418
________________ રૂ૮ श्रोदशबैकालिकसूत्रे तर्हि किं कुर्यात् ? इत्याह-'एगंत०'इत्यादि । मूलम्-एगंतमवक्कमित्ता, अचित्तं पडिलेहिया । जयं परिहविज्जा, परिट्ठप्प पडिकमे ॥ ८१ ॥ छाया--एकान्तमवक्रम्याऽचित्तं प्रत्युपेक्ष्य । यतं परिष्ठापयेत्, परिष्ठाप्य प्रतिक्रामेत् ॥८१॥ उसका धोवन का क्या करे ? सो बताते हैं-- सान्वयार्थ:-एगंत = एकान्त स्थानम् अवक्कमित्ता= जाकरके अचित्तं = एकेन्द्रियादिप्राणीरहित अचित्त स्थानको पडिलेहिया = पूंजकर उस धोवनको जयं = यतनासे परिविज्जा - परिठवे-डाले, परिदृप्प = परिठवके आकर पडिक्कमे = इरियावहिया पडिकमे प्रतिक्रमण करे ॥८१॥ टीका--एकान्तं विविक्तप्रदेशम् , अवक्रम्य = गत्वा तत्र अचित्तम् = एकेन्द्रियादि प्राणिवर्जितं प्रत्युपेक्ष्य = निरीक्ष्य यतं =सयत्नं यथास्यात्तथा परिष्ठापयेत् , सविधि"वोसिरे” इति त्रिरुच्चार्य व्युत्सृजेत् । परिष्ठाप्य = परिष्ठापनानन्तरं ग्रामावहिरबहिर्वाss सन्नभूमिमागत्य प्रतिक्रामेत् = ऐपिथिकी कुर्यात् ॥८१॥ अशनपानग्रहणविधेरनन्तरं भोजनविधिमाह-'सिया' इत्यादि, 'अणुन्नवित्तु' इत्यादि च । मूलम्-सिया य गोयग्गगओ, इच्छिज्जा परिभुत्तुउं । कुट्ठगं भित्तिमूलं वा, पडिलेहिताण फासुयं ॥२॥ अणुनवित्त मेहावी, पडिच्छन्नम्मि संवुडे । हत्थग संपमज्जित्ता, तत्थ भुजिज्ज संजए ॥८३॥ छाया-स्याच्च गोचराग्रगतः इच्छेत् परिभोक्तुम् कोष्ठकं भित्तिमूलं वा, प्रत्युपेक्ष्य प्रामुकम् ॥८२॥ फिर क्या करे सो कहते हैं-'एगंत०' इत्यादि । एकान्त स्थानमें जाकर एकेन्द्रिय आदि प्राणियोंसे रहित स्थान देखकर यतनापूर्वक "वोसिरे" ऐसा तीन बार उच्चारण करके परिठवे परिठवनेके पश्चात् गाँवमें या गाँवके बाहर ठहरने के स्थान पर आकर इरियावहियाका प्रतिक्रमण करे ॥८१॥ पछी शुरे -पगंत. त्याह. એકાંત સ્થાનમાં જઈને એકેન્દ્રિય આદિ પ્રાણીઓથી રહિત સ્થાન જોઇને યતનાપૂર્વક घोसिरे से शा२ रया२६ श. ५२४३. ५२व्या ५७ी गाममा या मनी બહાર રહેવાના સ્થાન પર આવીને ઇરિયાવહિયાનું પ્રતિક્રમણ કરે. (૮૧) , અશન-પાન ગ્રહણ કરવાની વિધિ બતાવ્યા બાદ આહાર કરવાની વિધિ બતાવે છે १५ શ્રી દશવૈકાલિક સૂત્ર : ૧

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480