Book Title: Agam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन ५ उ.१ गा० १६-१८-गोचर्या कुल (गृह ) प्रवेशविधिः
vvvvvvvvv
मूलम्-साणीपावारपिहियं, अप्पणा नवपंगुरे ।
__ कवाडं नोपणुल्लिज्जा, उग्गहं सिं अजाइया ॥१८॥ छाया-शाणी-प्रावारपिहितम् आत्मना नाऽपवृणुयात् ।।
कपाट नो प्रणुदेव, अवग्रहं तस्याऽयाचित्वा ॥१८॥ सान्वयार्थः-सि (से) = उस गृहस्वामी को उग्गरं = आज्ञा अजाइया = लिये विना साणीपावारपिहियं = सन आदिके बने हुए पादेसे ढके हुए घरको अप्पणा = साधु खुद नावपंगुरे= नहीं खोले, (तथा) कवाडं =किवाडको भी नोपणुल्लिज्ज- नहीं उघाड़े, तात्पर्य यह है कि गृहस्वामीको पूछ कर ही उघाड़ना चाहिए ॥१८॥
टीका-'साणीपावार०' इत्यादि । तस्य = गृहस्वामिनः अवग्रहं = निदेशम्, अयाचित्वा = अगृहीत्वा आज्ञामन्तरेणेत्यर्थः, शाणीप्रावामपिहितं = शाणी शणवल्कलनिर्मितजवनिका, पावार: = ऊर्णादिरचितकम्बलादिस्ताभ्यां पिहितम् = आवृतम्, यद्वा शाणीप्रावारेण = शणरचितपदया' स्थगितं 'द्वार'-मितिशेषः, आत्मना = स्वयम् न अपवृणुयात् = नापसारयेत् । तथा कपाटम् = अररम् 'किवाडे'-ति भाषाप्रसिद्ध नो प्रणुदेद् = न प्रेरयेतू नोद्धाटयेदित्यर्थः, तदुद्धाटनस्य स्नानभोजनादिसमासक्तानां स्त्र्यादीनामप्रतीतिकारण त्वात, तादृशव्यवहारानौचित्याच्च, तस्मादावश्यकतायां तत्स्वामिनं पृष्ट्वोवोद्धाटयेदिति भावः ॥१८॥ मूलम्-गोयरग्गपविट्ठो य, वच्च-मुत्तं न धारए ।
ओगासं फासु नच्चा, अणुन्नविअ वोसिरे ॥१९॥ छाया--गोचराग्रप्रवष्टिश्च, वर्नो-मूत्रं न धारयेत् । .
अवकाश प्रासुकं ज्ञात्वा, अनुज्ञाप्य व्यत्सृजेत् ॥१९॥ सात्वयार्थ:--गोयरग्गपविट्ठो-गोचरीमें गया हुआ मुनि वच-मुत्तमल और मूत्रको न धारए-नहीं रोके अर्थात् मल-मूत्र-को बाधा उपस्थित होनेपर उनके वेगका अवरोध न
___ 'साणीपावार' इत्यादि । गृहस्वामीकी आज्ञा लिये विना टट्टर या कम्बल आदि किसी वस्तुसे ढंके हुए या सनके परदासे बंद द्वारको तथा किवाडको स्वयं न खोले, क्योंकि ऐसा करना स्नानादि करती हुई स्त्री आदिको अप्रतीति का कारण है, तथा लोकव्यवहारसे भी अनुचित है, अतः आवश्यकता होने पर उसके स्वामीको पूछ करके ही किवाड़ परदा आदि खोलना चाहिए ।। १८ ॥
साणीपावार छत्याहि स्वामीनी आज्ञा दीधा विना टट या Binी माहि વસ્તુથી ઢાંકેલું યા સણના પડદાથી બંધ કરેલું એવું દ્વાર તથા કમાડ સાધુ પોતે ન ખેલે કારણ કે એમ કરવું એ સ્નાનાદિ કરતી સ્ત્રી આદુિને અપ્રતીતિનું કારણ બને છે, તથા લેકવ્યવહારથી પણ અનુચિત છે. તેથી જરૂર પડતાં તેના સ્વામીને પૂછી લઈને જ કમાડ પડદે આદિ ખેલવાં જોઈએ. (૧૮)
१ परदा-परान् परपुरुषान् दर्शनादानेन द्यति-खण्डयतीति परदा ।
શ્રી દશવૈકાલિક સૂત્રઃ ૧