Book Title: Agam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५
९ १०
११
૨૧૨
श्रीदशवकालिकसूने सिद्धस्वरूपं वेत्यर्थः । अथवा न म्रियन्ते अकालमृत्युना इत्यमराः = देवास्तेषां भवनं तत् स्वर्गलोकमित्यर्थः । बहुवचनं चोभयार्थद्योत नार्थम् , गच्छन्ति = यान्ति ॥२८॥ अथवा न म्रियन्ते अकालमृत्युना इत्यमराः = देवास्तेषां भवनं तत् स्व
उपसंहारमाह-'इच्चेयं' इत्यादि। मूलम्-इच्चेयं छज्जीवणियं, सम्मदिट्ठी सया जए । दुल्लहं लहित्तु सामन्नं, कम्मुणा न विराहिज्जासि-त्तिबमि २९॥ गया--इत्येतं षड्जीवनिकाय, सम्यग्दृष्टिः सदा यतः ।
दुर्लभ लब्ध्वा श्रामण्यं, कर्मणा न विराधयेत् ॥२९॥ इति ब्रवीमि । उपसंहार करते हैं--
सान्वयार्थः-सम्मदिट्ठी= सम्यक्त्वी मनुष्य सया सदैव जए-यतनावान् होकर दुल्लह -दुर्लभ ऐसे सामन्नं साधुपनेको लहित्तु प्राप्त करके इच्चेयं-इस पूर्वोक्त स्वरूपवाले छज्जीवणियं षड्जीवनिकाय-छह प्रकारके जीवसमूह-की कम्मुणा मन वचन कायके व्यापारसे न विराहिज्जासि-विराधना न करे तिबेमि-श्रीसुधर्मा स्वामी जम्बूस्वामी से कहते हैं कि मैंने भगवान् महावीर स्वामीसे जैसा सुना है वैसा ही तुमसे कहता हूँ ।२९।
॥इति चतुर्थाध्यनस्य शब्दार्थः ॥४॥ टीका-सम्यग्दृष्टिः सम्यक्-यथाऽवस्थितत्त्वेनाऽविपर्यस्ता दृष्टि:-तत्त्वरुचिरभिप्रायो वा यस्य स तथोक्तः, सम्यग्दर्शनवानित्यर्थः, सदा-नित्यं यतः यतनावान् दुर्लभं-दुष्प्रापं, श्रमण्य-श्रमणभावं लब्ध्वा सम्प्राप्य इत्येतम्-उक्तलक्षणम्, षड्जीवनिकायं कर्मणा कि वहां आयुकर्मका सर्वथा अभाव है, और (२) अमरभवन स्वर्गलोकको भी कहते हैं, क्योंकि स्वर्गलोकमें अकाल मृत्यु नहीं होती ॥२८॥
उपसंहार करते हैं-'इच्चेयं' इत्यादि ।
तत्त्वोंके यथार्थ स्वरूपका श्रद्धान करनेवाला सम्यग्दृष्टि जीव दुर्लभ श्रमणताको प्राप्त करके सदैव पहले कहे हुए स्वरूपवाले षड्जीवनिकायकी मन वचन कायसे एकदेशसे या सर्व देशसे છે, કારણ કે ત્યાં આયુકર્મને સર્વથા અભાવ હોય છે. અને (૨) અમરભવન સ્વર્ગલેકને પણ કહે છે, કારણ કે સ્વર્ગલોકમાં અકાલમૃત્યુ થતું નથી (૨૮)
५सार २ छ-इच्चेयं. त्यादि. તના યથાર્થ સ્વરૂપનું શ્રદ્ધાન કરવાવાળે સમ્યગ્દષ્ટિ જીવ દુર્લભ શ્રમણતાને પ્રાપ્ત કરીને સદૈવ પહેલા કહેલા સ્વરૂપવાળા ષડૂજીવનિકાયની મન વચન કાયાથી એકદેશ યા સર્વરશે કરીને કદાપિ વિરાધના ન કરેપીડા ન ઉપજાવે. શ્રીસુધર્માદવામી જંબુસ્વામીને કહે
શ્રી દશવૈકાલિક સૂત્રઃ ૧