Book Title: Agam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૬
श्रीदशवैकालिकसूत्रे
सयं पाणे अइवाइज्जा नेवन्नेहिं पाणे अइवायाविज्जा पाणे अइवायंअन्नेन समजाणिज्जा जावज्जीवाए तिविहं तिविहेण मणेणं वायाए कारणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणा मि, तस्स भंते! पक्कि मामि निंदामि गरिहामि अप्पाणं वोसिरामि । पढमे भंते ! महत्वए उवडिओमि सव्वाओ पाणाइवायाओ वेरमणं ॥ ८ ॥
छाया - प्रथमे भदन्त ! महात्रते प्राणातिपाता द्विरभगं, सर्व मदन्त ! प्राणातिपातं प्रत्याख्यामि, अथ सूक्ष्मं वा बादरं वा स्थावरं वा नैव स्वयं प्राणानतिपातयामि, नैवान्यैः प्राणानतिपातयामि, प्राणानतिपातयतोऽप्यन्यान्न समनुजानामि यावज्जीवया त्रिविधं - त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि, तस्माद भदन्त ! प्रतिक्रामामि निन्दामि गर्हे आत्मानं व्युत्सृजामि, प्रथमे मथन्त ! महाव्रते उपस्थितोऽस्मि सर्वस्मात् प्राणातिपाताद्विरमणम् ॥
शिष्य षट्का की विराधना का त्याग करके अब पाँच महाव्रत और छठे रात्रि भोजविरामणव्रतको ग्रहण करता है
(१) प्राणातिपात विरमण.
=
सान्वयार्थ:- भंते ! हे भदन्त ! - हे भगवन् ! पढमे = प्रथम महव्वर = महाव्रतमें पाणाइवायाओ = प्राणातिपात से वेरमणं = विरमण होता है, (अतः मैं) भंते ! - हे भगवन् ! सव्वं = = सब प्रकारके पाणाइवायं = प्राणातिपात ( हिंसा) का पच्चक्खामि = त्याग करता हूँ । से अथ अब से लेकर (मैं) मुहुमं = सूक्ष्म वा = अथवा बायरं = बादर वा = अथवा तसं = त्रस वा = अथवा थावरं = स्थावर पाणे = प्राणियोंका सयं = स्वयं-खुद नेव नहीं अइवाइज्जा = अतिपात - हनन करूँगा, नेव = न अन्नेहि = दूसरोंसे पाणे = प्रणियोंको अइवायाविज्जा - हनन कराऊंगा, (और) पाणे = प्राणियोंको अइवायंतेवि = हनन करते हुए भी अन्ने = दूसरोंको न नहीं समणुजाणिज्जा = भला जानूँगा, जावज्जीवाए जीवनपर्यन्त (इसको ) ति विहं कृतकारितअनुमोदनारूप तीन करण से (तथा) तिबिहेणं = तीन प्रकार के मणेणं - मनसे वायाए - वचनसे कारणं कायसे न करेमि न करूँगा, न कारवेमि = न कराऊँगा, करंतंपि = करते हुए भी अन्नं-दूसरे को न समणुजाणामि-भला नहीं समझुंगा | मंते ! = हे भगवन् ! तस्स = उसदण्ड से पडिक्कमामि पृथक् होता हूँ, निंदामि - आत्मसाक्षी से निन्दा करता हूँ, गरिहामि = गुरुसाक्षी से गर्दा करता हूँ, अप्पाणं = दण्ड सेवन करनेवाले आत्माको वोसिरामि त्यागता हूँ । भंते = हे भगवन् ! पढमे प्रथम महन्त्रए - महाव्रत में मैं उवद्विओम उपस्थित हुआ हूँ, इसलिये मुझे सव्वाओ - सब प्रकारके पाणाइवायाओ = प्राणातिपातका वेरमणं त्याग है ॥८॥ (१)
=
=
શ્રી દશવૈકાલિક સૂત્ર : ૧
-