Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका - चतुर्थवक्षस्कार: सू० ७ क्षुद्र हिमवत्पर्य तोपरितनकूट स्वरूपम्
८१.
सति 'से एएणद्वेणं गोयमा ! एवं बुच्चइ - चुल्लहिमवंते वासहरपच्चए २' सः क्षुद्रहिमवानन् एतेन अनन्तरोक्तेन अर्थेन कारणेन गौतम ! एवमुच्यते क्षुद्रहिमवान् वर्षधरपर्वतः इति । अथास्य शाश्वतत्वे हेतुमाह - 'अदुत्तरं च णं गोयमा ! चुल्लहिमवंतस्स सासए णामघेज्जे पण्णत्ते, जं ण कयाइ णासी' अथ च खलु गौतम ! क्षुद्रहिमवतः शाश्वतं नामधेयं प्रज्ञप्तं यत् यस्मात्कारणात् स न काचिद् नासीत् अपि तु आसीदे वेत्यादि चतुर्थसूत्रोक्त पद्मवर वेदिकावद् बोध्यम् ॥ ०७ ॥
अथाऽनेन क्षुद्रमित्रता वर्षधरपर्वतेन विभक्तस्य हैमवतक्षेत्रस्य वक्तव्यमाह - 'कहि णं भंते' इत्यादि ।
मूलम् - कहि णं भंते ! जंबुद्दीवे दीवे हेमवए णामं वासे पण्णसे ? गोयमा ! महाहिमवंतस्स वासहरपव्ययस्स दक्खिणेणं चुल्लहिमवंतस्स वासहरपव्त्रयस्स उत्तरेणं पुरत्थिमलवणसमुहस्स पञ्च्चत्थिमेणं पञ्च्चत्थिमलवणसमुद्दस्त पुरस्थिमेणं एत्थ णं जंबुद्दीवे दीवे हेमवए णामं वासे पण्णत्ते, पाईणपडीणायए उदीणदाहिणविच्छिष्णे पलियंकसंठाणसंठिए दुहा लवणसमुद्दे पुढे, पुरस्थिमिल्लाए कोडीए पुरस्थिमिल्लं लवणसमुदं पुढे, पच्चत्थिमिल्लाए कोडीए पञ्चत्थिमिल्लं लवणसमुदं पुट्टे, दोणि जोयणसहस्साइं एगं च पंचुत्तरं जोयणसयं पंच य एगूणवीसइभाए जोयणस्स विकखंभेणं, तस्स बाहा पुरत्थिमपच्चत्थिमेणं छज्जोयणइस वर्ष धरपर्वत का नाम क्षुद्र हिमवान् वर्षघर - पर्वत - ऐसा मैंने और अन्य तीर्थकरों ने कहा है (अदुत्तरं च णं गोयमा ! क्षुल्लहिमवंतस्स सासए णामघेज्जे प.) अथवा क्षुद्र हिमवान् पर्वत का 'क्षुद्रहिमवान्' ऐसा जो नाम कहा गया है उसका कारण कुछभी नहीं है क्यों कि वह तो शाश्वत है ( जंण कयाइ णासि ) ऐसा इसका यह नाम पहिले कभी नहीं था ऐसा नहीं है, भूतकाल में भी इसका यही नाम था इत्यादि सब कथन चतुर्थ सूत्रोक्त पद्मवरवेदिका की तरह से ही जानना चाहिये || सू०७||
જોઈએ આ કારણથી હું ગૌતમ ! એ વધર પર્યંતનુ નામ ક્ષુદ્ર હિમવાન વધર એવુ में रमने अन्य तीर्थ ४रे। मे धुं छे. 'अदुत्तरं च णं गोयमा ! चुल्लहिमवंतस्स सासए णामघेज्जे प.' अथवा क्षुद्र हिभवन् पर्वतनुं 'क्षुद्रद्धिभवान्' मेवु' नाम ? अडेवामां आवेलु छे तेनुं भरगु नथी. उभडे ते तो शाश्वत छे. 'जं ण कयाई' येवु खानु मा નામ પહેલાં ન હતુ. એવુ નથી, ભૂતકાળમાં પણ એનુ એજ નામ હતુ. વગેરે મધુ अथन यतुर्थ सूत्रोक्त पद्मवरवेहिनी प्रेम लागी सेवु लेह मे. सू. ॥ ७ ॥
म० ११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org