Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बूद्वीपप्राप्ति स्तेषां पल्लवाः नवकिसलयानि ततस्ते यथा मन्दमारुतैः प्रेरिताः सन्तो नृत्यन्ति तदभिनयात्मकं पल्लवप्रविभक्तिकं नाम नाटयम् ॥२०॥ अथैकविंशतितमम्-पद्मनागाशोकचम्पकचतवनवाप्तन्ती कुन्दातिमुक्तिकशामलताप्रविभक्तिकं लता प्रविभक्तिकं नाम नाटयम् इह येषां वनस्पनिकायिकानां स्कन्धदेशविवक्षितोर्ध्वगतैकशाखाव्यतिरेकेणान्यत् शाखान्तरं परिस्थूलं न निर्गच्छति ते लता विज्ञेयाः, ते च पद्मादय इति पदमादि श्यामान्ताः या लतास्तत्प्रविभक्तिकं लताप्रविभक्तिकम्, एता यथा मारुतेरिता नृत्यन्ति तदमिनयात्मकं लता प्रविभक्तिनाम नाटयम् ॥२१॥ अथ द्वाविंशतितमम् द्रुत नामनाटकम्-तत्र द्रुतमिति शीघ्रं गीतवाद्यशब्दयो. यमकसमकापातेन पादतलशब्दस्यापि समकालमेव निपातो यत्र तत् द्रुतं नाटयम् ॥२२॥
अथ त्रयो विंशतितमं विलम्बितं नाम नाटयम् यत्र विलम्बिते गीतशब्दे स्वरघोलना प्रकारेण यतिभेदेन विश्रान्ते तथैव वाद्यशब्देऽपि यतितालरूपेण वाद्यमाने तदनुयायिना पादसञ्चारेण नत्तनं तद्विलम्बितं नाम नाटयम् ॥२३॥ ___ अथ चतुर्विंशतितम् द्रुतविलम्बितं नाम नाटयम् यथोक्तप्रकारद्वयेन नर्तनम् ॥२४॥ अथ पञ्चविंशतितमम्-अश्चितं नाम नाट्यम् अश्चितः पुष्पालङ्कारैः पूजितस्तदीयं तदभि. नयपूर्वकं नाटयमपि अञ्चितमुच्यते । अनेन कोशिकी वृत्तिप्रधानाहाकभिनयपूर्वकं नाटयम् सूचितम् ॥२५॥ अथ षट् विंशतितम-रिभितं नाम नाटयम् तच्च मृदुपदसंचाररूपमिति वृद्धाः ॥ २६॥ अथ सप्तविंशतितमम्-अवतरिभितं नाम नाटयम् यत्र अनन्तरोक्तमभिनय द्वयमवतरति तत् अश्चितरिभितम् ॥२७॥ अथ अष्टाविंशतिममारभटं नाम नाटयम् आरभटानाम् सोत्साहसुभटानामिदमारभटम्, अयमर्थः महाभटानां स्कन्धास्फालन हृयोल्बणनादिका या उवृत्तवृत्तिस्तदमिनयमिनि, अनेन आरभटीवृत्तिप्रधानमानिकाभिनयपूर्वकं नाटय. मुक्तम् ॥२८॥ अथैकोनविंशतितमम् भसोलं नाम नाय्यम् भत् भर्त्सन दीप्त्योरित्यस्माद्धातोजिस प्रकार से इन वृक्ष विशेषों के पत्र-नवकिसलय- मन्दमारुत से कंपित होकर हिलते हैं इसी तरह से इस नाट्य में नाट्यकरने वाले अभिनय करते हैं। २१ वां नाटय लताप्रविभक्ति नामका है इसमें पद्मनाग, अशोक, चम्पक आदि लताओं के जैसे अभिनय किया जाता है २२ वा नाट्य दूत नामका है २३ वां नाट्य विलम्बित नामका है २४ वां द्रुतविलम्बित नामका है २५ वां नाटय अंचित नामका है २६ वां नाटय रिभित नामका है २७ वां नाटय अंचितरिभित नामका है । २८ वां नाटय आरभट नामका है २९ वां नाट्य भसोल नामका है ३० वां એ વૃક્ષ વિશેના પગે, નવ કિસલ–મન્દ પવનથી કંપિત થઈને હાલે છે, તે પ્રમાણે જ આ નામાં નાટય કરનાર અભિન કરે છે. ૨૧મું નાટ્ય લેતા પ્રવિભક્તિ નામક છે. એમાં પદ્મનાગ, અશેક, ચંપક, વગેરે લતાઓ જે અભિનય કરવામાં આવે છે. ૨૨મું નાટય દુત વિલંબિત નામક છે. ૨૫મું નાટય અંચિત નામક છે. ૨૪મું નાટય હિલિત નામક છે. મું નાટ્ય અંચિત શિબિત નામ છે, ૨૮ મું નરય આરબઢનામ છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org