Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text ________________
प्रकाशिका टीका - पञ्चमवक्षस्कारः लू. १० अच्युतेन्द्रकृततीर्थंकराभिषेकादिनिरूपणम् ७१५
मस्ति, दीप्यते इति भसः शृङ्गारः शृङ्गाररसः तम् अवति इति भसोस्तम् रतिभावाभिनयेन लाति गृह्णाति इति भसोलो नटः, ततो धर्मधर्मिणोरभेदोपचारात् भसोलं नाम नाट्यम्, एतेन शृङ्गाररससात्विकभावः सूचितः, इदं सर्वं व्याख्यानम् उपलक्षणपरं विज्ञेयम् तेन
सर्वे सात्विकाभावा, अभिनय विषयोकार्या, एतेन सात्विकीवृत्ति प्रधानं सात्विकाभिनयगर्भितं भसोलं नाम नाथ्यम् ||२९|| अथ त्रिंशत्तममार भटमसोल नाम नाट्यम् इदं च अनन्तरोक्ताभिनयद्वयप्रधानं विज्ञेयम् ||३०|| अवैकत्रिंशत्तमम् उत्पातनिपातप्रवृत्तं संकुचितप्रसारितम् रेचकरेचितं भ्रान्तसंभ्रान्तं नाम नाटयम् उत्पातनिवातत्रवत्तं संकुचितप्रसारितम् रेचकरेचितं भ्रान्तसंभ्रान्तं नाम नाट्यम् तत्र उत्पातो हस्तपादादीनामभिनयगत्या ऊर्ध्वक्षेषणं तेषामेवाधः क्षेपणम् निपाततस्ताभ्यां यत्प्रवृत्तम् तन् उत्पातनिपातप्रवृत्तम् एवम् संकुचित - प्रसारितम् हस्तपादयोः संकोचनेन संकुचितम् तयोः प्रसारणेन च प्रसारितम् अभिः नयगत्या यत् तत्तथाभूतम् एवं रेच करेचितम् - रेचिकैः भ्रमरिकाभिः रेचितं निष्पन्नं यत्तत्तथाभूतम्, एवं भ्रान्तसंभ्रान्तम् भ्रान्तः भ्रमप्राप्तः स इव यत्र नाटये अद्भूतचरितदर्शनेन पर्षज्जनः संभ्रान्तः सार्यो भवति तत्तथाभूतम् तदुपचारात् नाटयमपि भ्रान्तसंभ्रान्तम् ॥ ३१ ॥ अथ द्वात्रिंशत्तमं चरमचरमनाम निवद्धनामकं नाट्यम् तच्च सूर्याभदेवेन भगवतो वर्द्धमानस्वामिनः पुरतो भगवतश्चर पूर्व मनुष्यभवचरम देवलोकमव चरमच्यवनचरमगर्भसंहरण चरमभरत क्षेत्राव्रसर्पिणीतीर्थ कर जलाभिषेक चरमबालभावचरमयौवनचर मकामभोग चरमनिष्क्रमणचरमतपश्चरण चरमज्ञानोत्पाद चरमतीर्थप्रवर्तन चरमपरिनिर्वाणाभिनयात्मकं भावितम् - इह तु यस्य तीर्थंकरस्य जन्ममहोत्सवं कुर्वन्ति तच्चरिताभिनयात्मकमुपदर्शयन्ति, यद्यपि अत्रा ञ्चितरिभितार भटभसोलेषु चतुर्षु मूलभेदेषु गृहीतेषु साभिनय मात्रसंग्रहः स्यात् तथापि क्वचित् एकैकेनाभिनयेन काचिदभिनयसमुदायेन काचिच्च अभिनयविशेषेण अन्तरकरणात् सर्वप्रसिद्ध द्वात्रिंशक संख्याव्यवहार संरक्षणार्थं द्वात्रिंशद्भेदाः दर्शिताः, अथाभिनयशून्यमपि नाटकं भवतीति तत् दर्शयितुमाह- 'अप्पेगइया उपय' इत्यादि 'अप्पेगइया उप्पयनिवयं' नाटय आरभट भसोल नामका है ३१ वां नाट्य उत्पातनिपात प्रवृत्त, संकुचित प्रसारित, रेचकरेचित भ्रान्त संभ्रान्त नामका है और ३२ वां नाट्य चरम चरम निबद्ध नामका है इन नाटकों के सम्बन्धका विवेचन राजप्रश्नीय उपाङ्ग सूत्र में किया गया है - अतः वहीं से इनके स्वरूपादिक का कथन जानलेना चाहिये ।
'अप्पेगइया उप्पयनिवयं निवयउप्पयं संकुचिअ पसारिअं जाव भंत संभंतणामं ૨૯ મું નાટ્ય ભસેાલ નામક છે. ૩૦ મું નાઢ્ય આર ભટ ભસેલ નામનુ છે. ૩૧મુ’ નાટ્ય ઉત્પાત નિપાત—પ્રવૃત્ત, સ`કુચિત પ્રસારિત, ભ્રાન્ત-સભાન્ત નામક છે, અને ૩૨ મુ' નાટ્ય ચરમ -ચર મનિબદ્ધ નામક છે. એ નાટકોથી સમ્બદ્ધ વિવેચન રાજ પ્રશ્નીય ઉપાંગ સૂત્રમાં કરવામાં આવેલું છે, એથી જિજ્ઞાસુ મહાનુૠવાત્યાંથી જ એ સર્વના રૂપાદિકનું કથન જાણુવા પ્રયત્ન કરે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798