Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
ઉત્ત
जम्बूदीप्रति सूर्य
अयमर्थ:- एक गव्यूतं पञ्चदशधनुः शतानि तदुपरि पञ्चदश धनुषि षष्टिसंख्यकानि अङ्गुलानि, सप्तकोटि शतादिकानितु पूर्ववदेव, एतावत्प्रमाणकं जम्बूद्वीपस्य गणितपदंक्षेत्रफलमिति । एतावता उपर्युक्तं जम्बूद्वीपस्य प्रमाणं तईि धनुः शतादीना मंत्रा कथनं योजन द्वारत्वाद् योजनावधिरेव संख्या प्रदर्शितेति । एतावत्प्रमाणस्य करणं चात्र 'विक्षायगुणियोय परिरयो तस्सगणियपर्यं' विष्कम्भपादगुणितश्च परिरयस्तस्य गणितपदमिति वचनात् जम्बूद्वीपस्य परिधिः त्रिलक्ष पोडशसहस्र द्विशतसप्तविंशति योजनादिको जम्बूद्वीप विष्कम्भस्य लक्षरूपस्य पादेन चतुर्थांशेन पञ्चविंशति सहस्ररूपेण निलो जम्बूद्वीपस्य गणितपदमिति, तथाहि - जम्बूद्वीप परिवित्रीणि लक्षाणि पोडश सहस्राणि देशते सप्तर्विशत्यधिके योजनानाम्, तथा गव्यतत्रयम् अष्टाविंशत्यधिकं शतं धनुषां त्रयोदशाङ्गुलानि एक चार्द्धाङ्गुमिति, तत्र योजनराशौ पंचविंशतिसहस्रै गुणने कृते सति सप्तकोटिशतानि नवतिकोटयः षट्पञ्चाशल्लक्षाणि पञ्चसपतिः सहस्राणि भवन्ति तथा कोरात्रयस्य पञ्चविंशतिपूर्ववत् ही लिया है अर्थात् जम्बूद्वीप का जो क्षेत्र फल ऊपर में प्रस्ट किया गया है वह तो है ही परन्तु उस से अतिरिक्त इतना और अधिक उसका क्षेत्र फल है इस प्रमाण को लाने के लिये यह करण सूत्र है- 'विखम्भाषगुणियो य परिरयो तस्स गणिय पर्य' इसका भाव ऐसा है - जम्बूदीप की परिधि का प्रमाण ३ लाख सोलह हजार २ दो सौ २७ योजन का है तथा जम्बूद्वीप का विस्तार एक लाख का है इसका पाद-एक लाख योजन का चतुर्थांश २५ हजार योजन होता है २५ हजार योजन का गुणा परिधि के प्रमाण के साथ करने पर क्षेत्र फल का प्रमाण आजाता है जम्बूद्वीप की परिधि तीन लाख सोलह हजार दो सौ २७ योजन ३ गव्यूत १२८ धनुष १३ । अंगुल है योजन राशि में २५ हजार के गुणा करने पर (३१६२२०x२५००० करने पर) ७९०५५००० इतनी योजन જ બુઢીપનુ ક્ષેત્રફળ ૧ ગત્યંત ૧૫૧૫ નુષ ૬૦ ગુલ જેટલું છે. અહીં સક્ષકેટિ શતાદિ રૂપ પ્રમાણુ પૂર્વાંત જે ગ્રહણ કરવામાં આવેલુ છે. એટલે કે જમૂદ્રીપનુ જે ક્ષેત્રફળ ઉપર સ્પષ્ટ કરવામાં આવ્યું છે, તે તેા છે જ પરંતુ તેના સિવાય આટલું वधारातु तेनु क्षेत्र है, या प्रमाने सादा भाटे या ४२० सूत्र छे, 'विक्खम्भपायगुणियो य परिरयो तस्स गणियपर्यं' मेला मा प्रमाणे छेदीपनी परिधिनु પ્રમાણુ ૩ લાખ ૧૬ હજાર ૨ સૌ ૨૭ (૩૧૬૨૨૭) યેાજન જેટલુ છે, તેમજ જ દ્વીપના વિસ્તાર એક લાખ ચેાજન જેટલે છે. આના પાદ એક લાખ યાજના ચતુર્થાંશ ૨૫ હજાર ચૈાજન થાય છે. ૨૫ હજાર ચેાજનના ગુણાકાર પરિધિના પ્રમાણની સાથે કરવ:થી ક્ષેત્રફળનુ પ્રમાણુ આવી જાય છે. જ ખૂદ્દીપની પરિધિ ત્રણ લાખ સેળ હજાર ખસેા સત્યાવીસ ગૈાજન ૩ ગચૂત ૧૨૮ ધનુષ અને ૧૩!! અગુલ છે. ચૈન રાશિમાં ૨૫ હજારના ગુણાકાર કરવાથી (૩૧૬૨૨૭૪૨૫૦૦૦ કરવાથી) ૭૯૦૫૫૦૦૦ આટલી ચેાજન
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org