Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

View full book text
Previous | Next

Page 780
________________ प्रकाशिका टीका-षष्ठोवक्षस्कारः सू. २ द्वारदशकेन प्रतिपाद्यविषयनिरूपणम् ७८१ चतस्रः-चतुः संख्यकाः महानद्यः प्रज्ञप्ता:-कथिताः 'तं जहा' तद्यथा-'गंगा सिंधूरत्ता रतवई' गङ्गा सिन्धुः रक्ता रक्तवती च 'तत्य णं एगमेगा महाणई' तत्र-तासु नदीषु मध्ये एकैका महानदी 'चउद्दसहिं सलिलासहस्से हिं' चतुर्दशभिः सलिलासहस्रैः चतुर्दशावान्तनंदी सहस्त्रैः 'समग्गा' समग्रा परिवृता युक्ता 'पुरस्थिमपञ्चत्थिमेणं' पूर्वपश्चिमेन 'लवणसमुदं समुप्पेई' लवणसमुद्रं समुपसर्पति, अर्थात् एता महानद्यः चतुर्दशनदीसहस्रैः परिवारैः संमिलिताः पूर्वसमुद्रं पश्चिमसमुद्रं च प्रविशन्तीति । ___ अत्र भरतैरवतयो युगपद्ग्रहणं तत्समानक्षेत्रत्वात् ज्ञेयम्, तत्र भरतक्षेत्रे गङ्गामहानदी पूर्वलवणसमुद्रं प्रविशति, सिन्धुश्च महानदी पश्चिमलवणसमुद्रं प्रविशति, तथा ऐरवतक्षेत्रे रक्ता महानदी पूर्वसमुद्रं प्रविशति, रक्तवती महानदी पश्चिम समुद्रं प्रविशतीति ॥ ___'एवामेव सपुब्बावरेणं' एवमेव-कथितप्रकारेण सपूर्वापरेण-सर्वसंकलनेन 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे सर्व द्वीपमध्यजम्बूद्वीपे 'भरहेस्वएन वासेसु' भरतैरवतवर्षयोः णईओ पण्णत्ताओ' हे गौतम ! चार महानदियां हैं 'तं जहा' जो इस प्रकार से हैं 'गंगा सिन्धु, रत्ता रत्तचई' गङ्गा, सिन्धु, रक्ता और रक्तवती 'तत्थणं एगमेगा महागई चउद्दसहिं सलिलाप्सहस्तेहिं समग्गा पुरथिमाच्चत्थिमेणं लवणसमुहं समप्पेई' इनमें एक एक महानदी १४-१४ हजार अवान्तर नदियों के परिपारवाली है 'तथा पूर्व समुद्र और पश्चिम लवणसमुद्र में जाकर मिली हुई हैं। यहां पर जो भरतक्षेत्र और एरवत क्षेत्र का जो युगपत् ग्रहण किया गया है वह इन दोनों की समान रचना है इस बातको प्रकट करने के लिये किया गया है भरतक्षेत्र में गंगामहानदी पूर्वलवण समुद्र में मिली है और सिन्धु महानदी पश्चिम लवणसमुद्र में मिली है। 'एवामेव सयुवावरेय जंबुद्दीवे भरहेरवएसु वालेसु छप्पणं सलिलासहस्सा भनीति मक्खायं इस तरह जम्बुद्धीप नामके इस द्वीपमें भरतक्षेत्र और ऐश्वतकी कुल नदियां मिलाकर छप्पन हजार अवान्तर छ! सेना भी भु ४३ छ-'गोयमा ! चत्तारि महाणई ओ पण्णत्ताओ' के गौतम ! यार महानदीमा छे. 'तं जहां' ते 20 : छे. 'गंगा सिन्धु, रत्ता रत्तवई' , सिन्धु, २४त! मने २४तवती. 'तत्था एगमेगा महागई चउद्दसहिं सलिलासहरसेहिं समग्गा पुरस्थिर पच्चलिमेणं लवणसमुदं समप्पेइ' सभा मे-ये महनही १४, १४ M२ भवान्तर નદીના પરિવારવાળી છે તેમજ પૂર્વ સમુદ્ર અને પશ્ચિમ લવણસમુદ્રમાં જઈને મળે છે. અહીં જે ભરતક્ષેત્ર અને અરવલ ક્ષેત્રનું ન મ જે યુગપનું ગ્રહણ કરવામાં આવ્યું છે તે આ બન્નેની સમાન રચના છે. એ વાતને પ્રકટ કરવા માટે કરવામાં આવેલ છે. ભરતક્ષેત્રમાં ગંગા મહાનદી પૂર્વ લવણસમુદ્રમાં મળી છે અને સિધુ મહાનદી પશ્ચિમ લવણસમુદ્રમાં भनी छे. 'एवामे सपुवावरेणं जंबुद्दीवे भन् हेभरवएसु वासेसु छप्पणं सलिलासहस्सा भवंतीति मक्खाय' ! प्रमाणे भूदी५ नाम द्वीपमा १२ मन अ२१तक्षेत्रनी मधी नही। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798