Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-षष्ठोवक्षस्कारः रु. २ द्वारदशकेन प्रतिपाद्यविषयनिरूपणम् पश्नत्ताओ' द्वे-द्विसंख्यके महानधौ प्रज्ञप्ते-कथिते इति, ते एव द्वे नदी दर्शयितुमाह-'तं जहा' इत्यादि, 'तं जहा' तद्यथा-'सीयाय सीओयाय' शीता च शीतोदा च, एतनामके द्वे महानद्यौ जम्बूद्वीपे महाविदेहवर्षे प्रबहत इत्यर्थः, 'तत्थ एगमेगा महाणई तत्र तयोः शीता शीतोदयोमध्ये एकैका महानदी ‘पंचहि पंचहिं सलिलासयसहस्से हिं' पञ्चभिः पञ्चभिः सलिला सहस्रैः पञ्चभिर्नदील: रित्यर्थः तथा-'वत्तीसाए य सलिला सहस्से हिं' द्वात्रिंशताच सलिलासहस्रः द्वात्रिंशन्नदी सौः - 'समग्गा' समग्रा युक्ता 'पुरथिमपञ्चत्थिमेणं लवणसमुई समप्पे पूर्वपश्चिमेन लवणसमुद्रं समर्पयति-गच्छतीति,
सम्प्रति-सर्वासां नदीनां महाविदेहक्षेत्रगतानां संकलनां दर्शयति-'एवामेव' इत्यादि, 'एवामेव सपुत्रावरेणं जंबुद्दीवे दीवे महाविदेहे वासे' एवमेव-यथावर्णितप्रकारेण सपूर्वापरेणपूर्वापरसंकलनेन जम्बूद्वीपनामके द्वीपे महाविदेहनामके वर्षे 'दस सलिला सयसहस्सा चउसहिं च सलिला सहस्सा भवंतीति मक्खाय' दशसलिलाशतसहस्राणि नदीनां दशलक्षाणि चतुः पष्टिः सलिलासहस्राणि भवन्तीति मया अन्यैश्च तीर्थकरैराख्यातमिति । सम्प्रति-मन्दरपर्वतस्य दक्षिणस्यां दिशि कियत्यो नद्यो भवन्तीति दर्शयितुमाह--'जंबुद्दीवे णं भंते ! दीवे' इत्यादि, 'जंबुद्दीवे णंभंते ! दीवे' जम्बूद्वीपे खलु भदन्त! द्वीपे सर्व द्वीपमध्य जम्बूद्वीपे इत्यर्थः दो महानदियां कही गई हैं। 'तं जहा' उनके नाम ये हैं 'मीआसीओआय' एक सीता और दूसरी सीतोदा 'तत्थणं एगमेगा महाणई पंचहिं २ सलिलासयसहस्सेहिं बत्तीसाएभ सलिलासहस्से हिं समग्गा पुरस्थिापच्चत्थिमेणं लवणसमुई ममप्पेह' इनमें एक एक महानदी की परिवारभूत अवान्तर नदियां ५६ लाख ५६ हजार हैं और ये सब पूर्व और पश्चिम लवणसमुद्र में जाकर मिली हैं। ___अब महाविदेह क्षेत्रगत समस्तनदियों की संकलना प्रकट करने के निमित्त 'एवामेव सपुवावरेणं जंबुद्दीवे दीवे महाविदेहे वासे दससलिला सयसहस्सा चउमहि च सलिलासहस्सा भवंतीति मक्खायं इस तरह जम्बूद्वीप नामके द्वीप में महाविदेह क्षेत्र में १० लाख ६४ हजार अवान्तर नदियां हैं ऐसा तीर्थंकरों है गौतम ! ये मनदीमा ४ाम मावal 9. 'तं जहा' तमना नामी मा प्रमाणे छे. 'सीआ सीओआय' से सीता मन म सीताहा. 'तत्थणं एगमेगा महाणई पंचहि २ सलिल! सयसहस्सेहि बत्तीसाए अ सलिलासहस्सेहिं समग्गा पुरथिमपच्चत्थिमेणं लवणसमुदं समप्पेई' सेना -४ महानहीनी परिवारभूता भवान्तर नही। ५ सय ३२ હજાર છે અને બધી પૂર્વ અને પશ્ચિમ લવણ સમુદ્રમાં જઈને મળે છે.
हवे महाविहेड क्षेत्रात समस्त नहीसानी सन प्राट ४२वा माटे 'एवामेव सपुव्या वरेणं जंबुद्दीवे दीये महाविदेहे बासे दस सलिला सयसहस्सा च उसटुिं च सलिला सहस्सा भवंतीति मक्खाय' मा प्रभ दीप नाम दीपमां महाविड क्षेत्रमा १० an १४ ॥२ सपा-२ नही। छ, । प्रमाणतीय ४३। धुं छे. 'जंबुद्दीवेणं भंते ! दीवे
ज० ९९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org