Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

View full book text
Previous | Next

Page 787
________________ ७८ जम्बूद्वीपप्रश्नप्तिसूत्र भिमुखानि-पूर्वाभिमुखप्रपाहाः कियत्यो नद्य इत्यर्थः “लवणसमुदं समप्पेंति' लवणसमुद्रं सम. र्पयन्ति-कियत्यो नद्यः पूर्वाभिमुखा लवणसमुद्रे प्रविशन्तीति प्रश्नः, 'भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'सत्त सलिलासयसहस्सा' सप्तसलिलाशतसहस्राणि, 'अठ्ठावीसंच सहस्सा' अष्टाविंशतिश्च सहस्राणि 'जाव समप्पंति' यावत् लवणसमुद्रं समर्पयन्ति-अष्टाविंशति सहस्राधिक सप्तलक्षप्रमाणा नद्यः पूर्वाभिमुखाः लवणसमुद्रं गच्छन्तीत्यर्थः, तद्यथा पूर्वसूत्रे मेरुतो दक्षिणवर्तिनीनां नदीनामेकं लक्षं षण्णवतिः सहस्राधिकं कथितम्, तदर्द्धम् ९८००० पूर्व समुद्रगामिनीत्यागतानि अष्टानवतिः सहस्रणि, एवं मेरुत उत्तरभागे नदीना मष्टानवति सहस्राणि शीतापरिकरन्धश्च पञ्च ५ लक्षाणि द्वाविंशत्सहस्राणि सर्वसङ्कलनेअष्टाविंशति सहस्राधिक सप्तलक्षाणि नदीनां भवन्तीति । लवणसमुई समति' हे भदन्त ! इस जम्बूद्वीप नामके द्वीप मे कितनी नदियाँ पूर्व दिशा की ओर बहती हुई लवण समुद्र में प्रवेश करती हैं ? इसके उत्तर में प्रभुश्री कहते हैं हैं-'गोयमा ! सत्तसलिलासयसहस्सा अट्ठावीसं च सहस्सा जाव समपति' हे गौतम ! सात लाख २८ हजार नदियां पूर्वदिशा की और बहती हुइ लवणसमुद्र में प्रवेश करती हैं। यह बात प्रकट कर दी गई है कि मेरुपर्वत की दक्षिण दिशा में रहकर वहने बाली नदियों की संख्या १ लाख ९६ हजार है सो इनमें से आधी नदियां ९८००० पूर्व समुद्र गामिनी है तथा इसी तरह मेरु की उत्तर दिशा में रह कर वहने वाली नदियों की संख्या ९८००० है तथा-शीता की परिवार भूत नदियां ५ लाख २२ हजार है सब मिल कर ये नदियां ७ लाख २८ हजार होतो हैं । यद्यपि यहाँ पर इनका जोड ७१६००० ही होता है अतः इस तरह से ७ लाख २८ हजार की संख्या नहीं आती है परन्तु इस कथित प्रमाण को लाने के लिये जो पहिले १२ अन्तर नदियां कही गई हैं उन्हें यहां जोड देनी चाहिये इस तरह નામક દ્વીપમાં કેટલી નદીઓ પૂર્વ દિશા તરફ વહેતી લવણસમુદ્રમાં પ્રવેશે છે? એના જવાબમાં प्रभु ४३ छे. 'गोयमा ! सत्तसलिला सयसहस्सा अदावीसं च सहस्सा जान समति' 3 ગૌતમ ! સાત લાખ ૨૯ હજાર નદીઓ પૂર્વ દિશા તરફ વહેતી લવણસમુદ્રમાં મળે છે. આ વાત સ્પષ્ટ કરવામાં આવી છે કે મેરુ પર્વતની દક્ષિણ દિશામાં રહીને પ્રવાહિત થતી નદીઓની સંખ્યા ૧ લાખ ૯૬ હજાર છે તે એમાંથી અર્ધા ભાગની નદીઓ ૯૮૦૦૦ પૂર્વ સમુદ્ર ગામિની છે તેમજ આ પ્રમાણે મેરની ઉત્તરદિશામાં રહીને વહેનારી નદીઓની સંખ્યા ૯૮૦૦૦ છે તથા શીતાની પરિવારભૂતા નદી ૫ લાખ ૨૨ હજાર છે. આમ એ બધી નદીઓ મળીને ૭ લાખ ૨૮ હજાર થાય છે. જોકે અહીં બધી નદીઓનો સરવાળે ૭૧૬૦૦૦ જ થાય, એથી ૭ લાખ ૨૮ હજાર જેટલી સંખ્યા થતી નથી પણ આ કથિત પ્રમાણને લાવવા માટે જે પહેલાં ૧૨ અવાન્તર નદીઓ વિશે કહેવામાં આવ્યું છે. તેમને Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 785 786 787 788 789 790 791 792 793 794 795 796 797 798