Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

View full book text
Previous | Next

Page 779
________________ 52. जम्बूद्वीपप्रशप्तिसूत्रे याम्येष्वष्टसु विजयेषु शीतोदाया उत्तरेषु अष्टसु विजयेषु चकैकभावेन पोडश रताः पोडश रक्तवत्यश्च, एवं चतुःषष्टिः, द्वादश च पूर्वोक्ता अन्तर्नधः सर्व सङ्कलने पट्सप्ततिरिति, कुण्डप्रभवानां तु शीता शीतोदापरिवारभूतत्वेनासंभवदपि महानदीत्वं स्वस्वविजयगतचतुर्दश सहस्रपरिवारसंपयुक्तत्वेन महानदीत्वमिति, 'एवामेव सपुवावरेणं जंबुद्दीवे' दीवे णउति महाणईओ भवंतीति मक्खाय' एवमेव-पूर्वकथितप्रकारेण सपूर्वापरेण सर्वसंकलनया जम्बू. द्वीपे सर्वद्वीपमध्यद्वीपे इत्यर्थः नवति महानद्यो भवन्तीत्याख्यातं मया तथा अन्यैश्च तीर्थङ्करैरिति । 'जंबुद्दीवेणं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे 'भरहएस्वरसु कइमहाणई भी पन्नताओ' भरतैरवतवर्षेषु कति-कियत्संख्यका महानद्यः प्रज्ञप्ताः-कविता-इति प्रश्नः भगवानाद-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'चत्तारि महाणईओ पनत्ताओ' और १६ सिन्धु नदियां वहती हैं। तथा शीतोदा के याम्य आठ विजयों में एवं शीतादा के उत्तर के आठ विजयों में एक एक नदी बहने से-१६ रक्ता और १६ रक्तवती नदियां बहती हैं 'इस तरह ये ६४ तथा १२ पूर्वोक्त अन्तनदियां ये सब मिलकर ७६ कुण्डप्रभवा महानदियां हैं । यद्यपि कुण्डप्रभवा नदियों में शीता शीतोदा के परिवारभूत होने से महानदीत्व संभवित नहीं होता है परन्तु फिर अपने अपने विजयगत चतुर्दश सहस्र नदियों के परिवारभूत होने से उनमें महानदीत्व बन जाता है। 'एवामेव सपुव्यावरेणं जंबुद्दीवे दीवे उति महाणईओ भवंतीति मक्खायं-इस तरह इस जम्बूद्वीप नामके द्वीपमें कुल मिलकर ९० महानदियां हैं । ऐसा तीर्थकरों का आदेश है। ___ 'जंबुद्दीवेणं भंते ! दीवे भरहएरवएसु-वासेसु कई महार्णईओ पन्नत्ताओ' हे भदन्त ! इस जम्बुद्वीप नामके द्वीपमें जो भरत क्षेत्र एवं ऐरवत क्षेत्र हैं उनमें कितनी महानदियां हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! चत्तारि महा. મહાનદી વહે છે. એનાથી ૧૬ ગંગા અને ૧૬ સિધુ નર્દીઓ વહે છે. તથા શીતેદાના યામ્ય આઠ વિજયેમાં તેમજ શીતદાના ઉત્તરના આઠ વિજયોમાં એક–એક નદી વહે છે તેથી ૧૬ ૨ક્તા અને ૧૬ રક્તાવતી નદીઓ વહે છે. આ પ્રમાણે ૬૪ તેમજ ૧૨ પૂર્વોક્ત અંતર્નાદીએ આમ બધી મળીને ૭૬ કુડપ્રભવા મહાનદીઓ છે. જોકે કંડપ્રભવા નદીઓમાં શીતા–શીદાના પરિવારભૂત હોવાથી મહાનદીત્વની સંભાવના શક્ય નથી પણ છતાં એ પિત–પિતાના વિજયગત ચતુર્દશ સમ્ર નદીઓના પરિવારભૂત હોવાથી તેમનામાં મહાનદી भावी नय छे. 'एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे णउतिं महाणईओ भवंतीति मक्खाय' આ પ્રમાણે આ જંબૂદ્વપ નામક દ્વીપમાં બધી મળીને ૯૦ મહાનદીઓ આવેલી છે. એવી તીર્થકરાની આજ્ઞા છે. 'जंबुद्दीवेणं भंते ! दीवे भरह एरवएसु-वासेसु कई महाणईओ पन्त्ताओ' मत ! આ જંબુદ્વીપ નામક દ્વીપમાં જે ભરતક્ષેત્ર તેમજ અરવત ક્ષેત્ર છે તેમાં કેટલી મહાનદીઓ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798