Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

View full book text
Previous | Next

Page 777
________________ ૩૭૮ जम्बूद्वीपप्रशतिसूत्रे सम्प्रति - नवमं हूदद्वारमाह- 'जंबुद्दीवेणं मंते' इत्यादि, 'जंबुद्दीवेणं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्व द्वीपमध्यजम्बूद्वीपे इत्यर्थः 'केवइया महदहा पन्नत्ता' कियन्त:कियत्संख्यका महाहूदाः प्रज्ञप्ताः - कथिता इति प्रश्नः, 'भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम! 'सोलसमद्दहा पन्नत्ता' पोडश मह हूदा :- पोडशसंख्यकाः महाहूदाः प्रज्ञताः कथिताः तत्र वर्षधराणां मध्ये षड्महाहूदास्तथा शीता शीतोदधेः प्रत्येकं प्रत्येकं पञ्च पञ्च सर्व संकलनया षोडश महाहूदा भवन्तीति हूदद्वारम् | " सम्प्रति - दशमं नदीद्वारमाह- जंबुद्दीवेणं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे . सर्वद्वीपमध्य जम्बूद्वीपे इत्यर्थः 'केवइया महाणईओ वासहरप्पवाहाओ पन्नत्ताओ' कियत्यःकियत्संख्यका महानद्यो वर्षधरप्रवाहाः, तत्र वर्षधर हूदेभ्यः प्रवहन्ति - निर्गच्छन्तियास्तावर्षधरप्रवाहाः, अन्यथा कुण्डप्रवाहामपि महानदीनां वर्षधर नितम्वस्थ कुण्डेभ्यो जायमानतया नामके द्वीप में महाहूद कितने कहे गये हैं ? इसके उत्तर में प्रभु ने कहा है'गोयमा ! सोलस महद्दहा पण्णत्ता' हे गौतम ! यहां १६ महाहूद कहे गये हैं । इनमें ६ महाहूद ६ वर्षधर पर्वतों के और शीता एवं शीतोदा महानदियों के प्रत्येक के ५-५ कुल मिलकर ये महाहूद १६ हो जाते हैं । महानदी नामकदशवेंद्वार की वक्तव्यता 'जंबुद्दीवे णं भंते ! दीवे केवइया पईओ दासहरपदाहाओ पण्णत्ताओ' हे भदन्त ! जम्बूद्वीप नामके द्वीप ये कितनी महानदियां जो वर्षधर के हूदों से निकली हैं कही गई है ? यहां जो 'वर्षवर प्रवाहा' ऐसा विशेषण महानदियों का कहा गया है वह कुण्डों से जिनका प्रवाह बहता है ऐसी कुण्ड प्रवाहवाली महानदियों के व्यवच्छेद के लिये दिया गया है ये कुण्ड वर्षधर के नितम्बस्थ होते है उनसे भी ऐसी महानदियां निकली हैं अतः उनके सम्बन्ध में गौतम छे- 'गोयम! ! सोलसम छे. शेभां : भडालु हो द्वीपमा भाइटला हेवामां आव्या हे ? सेना वाणां प्रभु हद्दहा पण्णत्ता' हे गौतम! ही १६ भावामां आवे ૬ વર્ષધર પતાના અને શીતા તેમજ શીવેદા મહાનદીએાના દરેકના ૫-૫ આમ શ્રધા મળીને એ મહાદા ૧૬ થઈ જાય છે. મહાનદીનામક દશમદ્વારની વક્તવ્યતા 'जंबुद्दीवेगं भंते! दीवे केवइया ईओ वासहर पवाहाओ पण्णत्ताओ' डे लःन्त ! - દ્વીપ નામક દ્વીપમાં કેટલી મહાનદીએ કે જે વધરના હકથી નીકળી છે કહેવામાં આવેલી છે? અહી જે વધર પ્રવાહા' એવુ' વિશેષણુ મહાનદીઓનું કહેવામાં આવ્યું છે. તે કુંડામાંથી જેમના પ્રવાહ વહે છે એથી કુ'ડ પ્રવાહવાળી મહાનદીએના વ્યચ્છેદ માટે આપવામાં આવેલ છે. એ કુડા વર્ષોંધરના નિતંબસ્થ હાય છે. એમનથી પણ એવી મહાનદીએ નીકળી છે. એથી એમના સંબધમાં ગૌતમસ્વામીએ પ્રશ્ન કર્યાં નથી પરંતુ પદ્મ, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798