Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

View full book text
Previous | Next

Page 775
________________ ७७३ जम्बूद्वीपप्रज्ञप्तिसूत्रे विजया' कियन्तः-कियत्संख्यकाः चक्रवर्तिनां विजयाः प्रज्ञप्ता:--कथिताः, तथा 'केवइयाओ रायहाणीओ' वियत्यः-कियत्संख्यकाः तलिस्रागुहा:-अन्धकारयुता गुहाः प्रज्ञप्ता:-कथिताः, 'केवइया खंडप्पवायगुहा' कियत्यः-कियत्संख्यकाः खण्डप्रपातगुहाः प्रज्ञप्ता:-कथिताः, तथा-'केवइया कयमालया देवा' कियन्त:-कियत्संख्यकाः कृतमालकाः तत्र कृता संपादिता माला शरीरे विशेषरूपेग यैस्ते कृतमालकाः तादृशाश्च देवा जम्बूद्वीपे कियन्तः प्रज्ञप्ता', तथा'केवडया णमालया देवा' कियन्त:--कियत्संख्यकोः नक्तमालकाः, तत्र न-रात्रौ संपादितमाला विभूषणा देवाः कियन्तः प्रज्ञप्ताः, तथा-'केवइया उसमकूडा पन्नत्ता' कियन्तः कियत्संख्यकाः ऋषभकूटनामकाः पर्वताः प्रज्ञप्ता:-कथिताः, इति प्रश्नः, भगरानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जंबुद्दोवे दीवे चौत्तीसं चकवट्टिविजया पन्नत्ता' जम्बूद्वीपे द्वीपे-सर्वद्वीपमध्य जम्बूद्वीपे चतुस्त्रिंशत्-चतुस्त्रिंशत्संख्यकाः चक्रवर्तिविजयाः प्रज्ञप्ता:कथिताः, तत्र द्वात्रिंशत्संख्यका महाविदेहे चक्रवति विजयाः, द्वौच विजयी भरतैरवतक्षेत्रयोः ताशद्वयोरपि क्षेत्रयोः चक्रवर्ति विजेतव्य क्षेत्रखण्डरूपत्वेन चक्रवर्तिविजयशब्दवाच्यत्वस्य सत्त्वादिति । तथा-'चोत्तीसं रायहाणीयो' चतुस्त्रिंशद्राजधान्यः प्रज्ञप्ताः-कथिताः, तथा'चोत्तीसं तमिसगुहाओ' चतुस्त्रिंशत्-चतुस्त्रिंशत्संख्यकाः तमिस्रा गुहा: प्रज्ञप्ता:-कथिताः, प्रतिरायहाणीओ केवइयाओ तिमिसगुहाओ केवइयाओ खंडप्पवायगुहाओ, केवइया कयमालया देवा, केवड्या णमालया देवा, केवइया उसभकूडा पण्णत्ता ९' हे भदन्त ! इस जम्बूद्वीप नाम के द्वीप में कितने चक्रवर्ति विजय हैं ? कितनी राजधानियां हैं ? कितनी तमित्रा गुहाएं हैं-अन्धकारयुक्त गुहाए हैं कितनी खण्डप्रपात गुहाएं हैं ? कितने कृत मालक देव हैं कितने नक्त मालक देव हैं-और कितने ऋषभक्रूट हैं ? इसके उत्तर में प्रभु कहते हैं'गोयमा ! जंबुद्दीवे दीये चोत्तीसं चकवटि विजया, चोत्तीसं रायहाणीओ, चोती तिमिसगुहाओ चोत्तीसं खंडपवायगुहाओ, चोत्तीसं कयमालयादेवा, चोत्तीसं जमालया देवा, चोत्तीसं उसभकूडा पध्वया पण्णत्ता' हे गौतम ! जम्बूद्वीप नामके द्वीप में ३४ चक्रवर्ति विजय हैं ३४ राजधानियां हैं, ३४ तमिस्रा केवइयाओ तिमिसगुहाओ, केवइयाओ खंडप्पायगुहाओ, केवइया कयमालया देवा. केवइया णमालया देवा, केवइया उसभकूडा पण्णत्ता' 3 महन्त ! ॥ दो नाम द्वीपभां કેટલા ચક્રવતી વિજો આવેલા છે? કેટલી રાજધાનીઓ છે? કેટલી તમિસા ગુહાઓ છે?–અંધકારયુક્ત ગુફાઓ કેટલી છે? કેટલી ખંડ પ્રપાત ગુફાઓ છે? કેટલા કૃતમાલક દે છે? કેટલા નક્તમાલક દે છે? અને કેટલા કષભ ફૂટ છે એના वामi छे-'गोयमा ! जंबुद्दीवे दीवे चोत्तीसं चक्कवट्टि विजया, चोत्तीसं रायहाणीओं, चोत्तीसं तिमिसगुहाओ, चोत्तीसं खंडप्पवायगुहाओ, चोत्तीसं कयमालया देवा, चोत्तीसं णट्ट मालया देवा, चोत्तीसं उसभ कूडा पव्वया, पण्णत्ता,' गौतम ! ४ पुदीपનામક દ્વીપમાં ૩૪ ચક્રવતી વિજો આવેલા છે. ૩૪ રાજધાનીઓ છે. ૩૪ તમિસ્ત્ર Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798