Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

View full book text
Previous | Next

Page 767
________________ ७६८ जम्बूखी पतिसूत्रे " पव्वया' कियन्तः कियत्संख्यकाः काञ्चनपर्वताः सुवर्णमयाः सुवर्णवदवभासमानाः पर्वताः प्रज्ञप्ता :- कथिताः, दथा- केवइया वक्खारा' कियन्तः कियत्संख्यकाः वक्षस्काराः - वक्षस्कारनामकाः पर्वताः ः प्रज्ञता :- कथिताः, तथा- - 'केवइया दीहवेयद्धा' कियन्तः कियत्संख्यका दीर्घवैताया स्तनामकपर्वतविशेषाः प्रज्ञप्ताः -कथिताः, तथा - 'केवइया वट्टवेगदा पत्ता ' कियन्तः कियत्संख्यकाः वृत्तवैवाढया एतनामकाः पर्वताः प्रज्ञप्ताः कथिता, इतिप्रश्नः, भगवानाह - 'गोमा' इत्यादि, 'गोयमा' हे गौतम ! 'जंबूदीवे छदा सहरषष्वया' जम्बूद्वीपनाम के द्वीपे पदसंख्याः वर्षधरपर्वताः प्रज्ञप्ताः- कथिता, तत्र वर्ष - भरतादिकं धरन्ति ये ते वर्षः क्षुल्लमित्रदादयः ते संख्यया षडेव भवन्तीति । तथा-' - 'एगे मंदरे पव्वए ' एक:- एकएव जम्बूद्वीपे मन्दरो मेरुनामकः पर्वतो विद्यते इति । तथ - ' एगे चित्तकूडे ' एक:- एक एव चित्रकूटनामकः पर्वतो जम्बूद्वीपे तथा - ' एगे वित्तिकूडे ' एक:- एक एव विचित्रकूटः पर्वतः जम्बूद्वीपे एतौ च यमलजातकानिव द्वौ पर्वतो देवकुरुवर्त्तिनों, तथा'दो Rayar' द्वौ - द्विसंख्यकौ यमकपर्वतौ उत्तरकुरुवर्तिनों, तथा - 'दो कंचण पव्वयसया' द्वे काञ्चनपर्वत, देवकुरुतरकुरुनिष्ठ हृददशकोनयतटयोः प्रत्येकं दश दश काञ्चनककी तरह मालूम पडने वाले जो पर्वत हैं वे यनकपर्वत हैं । काञ्चन पर्वत सुवर्णमय हैं अतः ये सुवर्ण के जैसे प्रतिभावित होते हैं। इसके उत्तर में प्रभु कहते हैं- 'गोमा ! जंबुवे छ वासरकवया' हे गौतम! जम्बूदीप में छ वर्षधर पर्वत कहे गये हैं-थे त् आदि नाम वाले हैं इन्हें वर्षघर इसलिये कहा गया है कि इनके द्वारा क्षेत्रों का विभाग किया गया है । एक मन्दर पर्वत कहा गया है और यह शरीर में नाभि की तरह ठीक जम्बूद्वीप के बीच में है । पर्वत कहा गया है 'एगे विचित्तकूडे' एक ही विचित्र कूट पर्वत कहा गया है 'दो जमग पव्त्रया, दो कंचणगपव्वयस्या' दो यमक कहे गये हैं ये पर्वत उत्तरकुरुक्षेत्र में हैं । दो सौ काञ्चन पर्वत कहे गये हैं । एक क्यों कि देवकुरु और उत्तरकुरु में जो १० हृद है उनके दोनों तटों पर છે. કંચનપર્યંત સુવર્ણમય છે. એથી એ પતા સુવણ જેવા પ્રતિભાષિત થાય છે. એના भवामभां अलु ४डे छे- 'गोयमा ! जंबुद्दीवे छ वासहरपत्रया' हे गौतम! शूद्रीषभां વધર પતા આવેલા છે. એ ક્ષુલ્લ હિંમવત વગેરે નામવાળા છે. એમને વધર એટલા માટે કહેવામાં આવેલા છે કે એમના વડે ક્ષેત્રનું વિભાજન કરવામાં આવ્યુ છે. એક મંદપર્યંત કહેવામાં આવેલ છે અને એ પર્યંત શરીરમાં નાભની જેમ ઠીક જ બુઢીપના मध्यभागमां व्यवस्थित छे से चित्र उडेवामां आवे छे. 'पगे त्रिचित्त कूडे' मे ४ विचित्र छूट पर्वत वामां आवे छे. 'दो जमगपव्या, दो कंपणगपव्वयसया' मे યમકપ તે કહેવામાં આવેલા છે. એ યમકપવ તા ઉત્તરકુરુક્ષેત્રમાં છે, ખસો કાંચનપા કહેવામાં આવેલા છે. કેમકે અને ઉત્તરકુરુમાં જે ૧૦ હૃદ છે. તેમના મતે ઢેકુરુ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798