________________
७६८
जम्बूखी पतिसूत्रे
"
पव्वया' कियन्तः कियत्संख्यकाः काञ्चनपर्वताः सुवर्णमयाः सुवर्णवदवभासमानाः पर्वताः प्रज्ञप्ता :- कथिताः, दथा- केवइया वक्खारा' कियन्तः कियत्संख्यकाः वक्षस्काराः - वक्षस्कारनामकाः पर्वताः ः प्रज्ञता :- कथिताः, तथा- - 'केवइया दीहवेयद्धा' कियन्तः कियत्संख्यका दीर्घवैताया स्तनामकपर्वतविशेषाः प्रज्ञप्ताः -कथिताः, तथा - 'केवइया वट्टवेगदा पत्ता ' कियन्तः कियत्संख्यकाः वृत्तवैवाढया एतनामकाः पर्वताः प्रज्ञप्ताः कथिता, इतिप्रश्नः, भगवानाह - 'गोमा' इत्यादि, 'गोयमा' हे गौतम ! 'जंबूदीवे छदा सहरषष्वया' जम्बूद्वीपनाम के द्वीपे पदसंख्याः वर्षधरपर्वताः प्रज्ञप्ताः- कथिता, तत्र वर्ष - भरतादिकं धरन्ति ये ते वर्षः क्षुल्लमित्रदादयः ते संख्यया षडेव भवन्तीति । तथा-' - 'एगे मंदरे पव्वए ' एक:- एकएव जम्बूद्वीपे मन्दरो मेरुनामकः पर्वतो विद्यते इति । तथ - ' एगे चित्तकूडे ' एक:- एक एव चित्रकूटनामकः पर्वतो जम्बूद्वीपे तथा - ' एगे वित्तिकूडे ' एक:- एक एव विचित्रकूटः पर्वतः जम्बूद्वीपे एतौ च यमलजातकानिव द्वौ पर्वतो देवकुरुवर्त्तिनों, तथा'दो Rayar' द्वौ - द्विसंख्यकौ यमकपर्वतौ उत्तरकुरुवर्तिनों, तथा - 'दो कंचण पव्वयसया' द्वे काञ्चनपर्वत, देवकुरुतरकुरुनिष्ठ हृददशकोनयतटयोः प्रत्येकं दश दश काञ्चनककी तरह मालूम पडने वाले जो पर्वत हैं वे यनकपर्वत हैं । काञ्चन पर्वत सुवर्णमय हैं अतः ये सुवर्ण के जैसे प्रतिभावित होते हैं। इसके उत्तर में प्रभु कहते हैं- 'गोमा ! जंबुवे छ वासरकवया' हे गौतम! जम्बूदीप में छ वर्षधर पर्वत कहे गये हैं-थे त् आदि नाम वाले हैं इन्हें वर्षघर इसलिये कहा गया है कि इनके द्वारा क्षेत्रों का विभाग किया गया है । एक मन्दर पर्वत कहा गया है और यह शरीर में नाभि की तरह ठीक जम्बूद्वीप के बीच में है । पर्वत कहा गया है 'एगे विचित्तकूडे' एक ही विचित्र कूट पर्वत कहा गया है 'दो जमग पव्त्रया, दो कंचणगपव्वयस्या' दो यमक कहे गये हैं ये पर्वत उत्तरकुरुक्षेत्र में हैं । दो सौ काञ्चन पर्वत कहे गये हैं ।
एक
क्यों कि देवकुरु और उत्तरकुरु में जो १० हृद है उनके दोनों तटों पर છે. કંચનપર્યંત સુવર્ણમય છે. એથી એ પતા સુવણ જેવા પ્રતિભાષિત થાય છે. એના भवामभां अलु ४डे छे- 'गोयमा ! जंबुद्दीवे छ वासहरपत्रया' हे गौतम! शूद्रीषभां વધર પતા આવેલા છે. એ ક્ષુલ્લ હિંમવત વગેરે નામવાળા છે. એમને વધર એટલા માટે કહેવામાં આવેલા છે કે એમના વડે ક્ષેત્રનું વિભાજન કરવામાં આવ્યુ છે. એક મંદપર્યંત કહેવામાં આવેલ છે અને એ પર્યંત શરીરમાં નાભની જેમ ઠીક જ બુઢીપના मध्यभागमां व्यवस्थित छे से चित्र उडेवामां आवे छे. 'पगे त्रिचित्त कूडे' मे ४ विचित्र छूट पर्वत वामां आवे छे. 'दो जमगपव्या, दो कंपणगपव्वयसया' मे યમકપ તે કહેવામાં આવેલા છે. એ યમકપવ તા ઉત્તરકુરુક્ષેત્રમાં છે, ખસો કાંચનપા કહેવામાં આવેલા છે. કેમકે અને ઉત્તરકુરુમાં જે ૧૦ હૃદ છે. તેમના મતે
ઢેકુરુ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org