________________
प्रकाशिका टीका-षष्ठवक्षस्कारः सू. २ द्वारदशकेन प्रतिपाद्यविषयनिरूपणम् भरतवर्षम्, ऐरवतवर्षम्, हैमवतवर्षम्, हिरण्यवर्षम्, इरिवर्षम्, रम्यकवर्षम्, महाविदेहश्च, तानि एतानि भरतादीनि जम्बूद्वीपे सप्तसंख्यकानि ७ वर्षाणि भवन्तीति वर्षद्वारम् ॥
सम्प्रति-पर्वतद्वारमाह-'जंबुद्दीवेणं' इत्यादि, 'जंबुद्दीवेणं भंते ! दीवे जम्बूद्वीपे खलु भदन्त ! द्वीवे सर्व द्वीपमध्य जम्बूद्वीपे इत्यर्थः केवइया वासहरा पन्नत्ता' कियन्त:-कियत्संख्यका वर्षधरा:-वर्षधरपर्वताः प्रज्ञप्ता:-कथिताः, तथा-केवइया मंदरा पन्चया पन्नत्ता' कियन्त:-कियत्संख्यकाः मंदरपर्वताः प्रज्ञप्ता:-कथिताः, तथा-'केवइया चित्तकूडा' कियन्त:कियत्संख्यकाः चित्रकूटपर्वताः, तत्र चित्रं-विलक्षणं कूटमग्रभागो येषां ते चित्रकूटा स्तादृशाः पर्वता जम्बूद्वीपे कियन्तः प्रज्ञप्ताः, तथा-'केवइया विचित्तकूडा' किरन्त:,-कियत्संख्यकाः विचित्रकूटा नामकाः पर्वताः प्रज्ञप्ता:-कथिताः, तथा-'केवइया जमगपब्वया' कियन्त:-कियसंख्यका यमकपर्वताः युग्म नातवदवभासमानाः एवताः प्रज्ञप्ताः, तथा-'केवइया कंचणजहा' उनके नाम इस प्रकार से है-'भरहे, एरवए, हेमवए, हिरण्णवए, हरिवासे, रम्मगवासे महाविदेहे' भरतक्षेत्र, ऐरवतक्षेत्र, हैमवत क्षेत्र, हिरण्यवर्ष, हरिवर्ष, रम्यकवर्ष और महाविदेह
रकथन 'जघुद्दीवेणं भंते ! दीवे केवइआ वासहरा पण्णत्ता' हे भदन्त ! इस जंबुद्वीप नामके दीप में कितने वर्षधर पर्वत-कहे गये हैं तथा-'केवइआ मंदरा पव्वया पण्णत्ता' कितने मन्दर पर्वत कहे गये हैं ? 'केवइया चित्तकूडा, केवइया विचित्त कूडा, केवइया जमगपव्वया, केवइया कंचण पव्वया, केवइया-वक्खारा, केव. इया दीहवेअद्धा, केवइआ वटवेअद्धा पण्णत्ता' कितने चित्रकूट पर्वत, कितने विचित्रकूट पर्वत, कितने यमक पर्वत, कितने कंचण एवंत, कितने वक्षस्कार, पर्वत कितने दीर्घवैताढयपर्वत, एवं कितने वृत्तवैताढय पर्वत, कहे गये हैं ? इन में जो चित्र कूट नामके पर्वत हैं उनका कूट अग्रभाग विलक्षण प्रकारका है युग्मजात नाभा मा प्रमाणे छ-'भरहे एरवए, हेमवए, हिरण्णवए, हरिवासे रम्मगवासे, महाविदेहे,' ભરતક્ષેત્ર, અરવતક્ષેત્ર, હેમવતક્ષેત્ર, હિરણ્યવર્ષ, હરિવર્ષ રમ્યક વર્ષ અને મહાવિદેહ.
પર્વતદ્વાર કથન 'जंबुद्दीवेणं भंते ! दीवे केवइआ वासहरा पण्णत्ता' 3RE ! द्रीय नाम दीपमा ३८॥ १५२ पता ४२वामां आवे छे. तेभा 'केवइआ मंदरा पव्वया पण्णत्ता' । भ२५ । वामां आवसा छ १ 'केवइया चित्तकूडा, केवइया विचित्तकूडा, केवइया जमगपव्वया, केवइया कंचणपव्वया, केवइया वक्खारा, केवइया दीहवेअद्धा, केवइया वट्टवेअद्धा पण्णत्ता' या चित्रकूट५'त। सा वियत्र ८५ती, tean यमता , ट॥ ४यनપર્વતે, કેટલા વક્ષસ્કર૫ર્વતે, કેટલા દીર્ઘતાઠયપર્વત, તેમજ કેટલા વૃતાઢયપર્વતે કહેવામાં આવેલા છે ? એ સર્વમાં જે ચિત્રકૂટ નામક પર્વત છે, તેમને ફૂટ અગ્રભાગ વિલક્ષણ પ્રકારનું છે. યુગ્મ જાતની જેમ માલુમ પડનારા જે પર્વતે છે તે યમપર્વતે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org