________________
७६६
जम्बूद्वीपप्रज्ञप्तिसूत्रे स्राणि पश्चशताधिकानि, तेषु पूर्वोक्ताङ्गुलराशौ प्रक्षिप्तेषु जातोऽङ्गुलराशि:-त्रीणिलक्षाणि त्रिंशत्सहस्राणि पश्चशताधिकानि एतेषां धनुरानयनाय षण्णवति संख्यया भागे हृते सति लब्धानि धनुषां पञ्चत्रिंशच्छताऽनि पश्चाशदधिकानि शेष षष्टिरमुलानि अस्य धनुषोराशे गव्यूतानयनाय सहस्रद्वयेन भागे हृते सति लब्धमेकं गव्यूतं शेषं धनुषां पञ्चदशशतानि पञ्चदशदधिकानि सर्वसङ्कलनया योजनानां सप्तकोटिशतानि नवति कोटयधिकानि षट्पश्वाशल्लक्षाणि चतुर्नवति सहस्राणि शतमेकं पञ्चाशदधिकम्,....गव्यूतमेकं धनुषां पञ्चदशशतानि पश्चाशदधिकानि अङ्गलानां पष्टिरिति योजनद्वारम् ॥
सम्प्रति वर्षद्वारं दर्शयितुमाह-'जंबुद्दीवेणं इत्यादि । 'जंबुद्दीवेणं भंते ! दीवे' जम्बू. द्वीपे खलु भदन्त ! द्वीपे सर्वद्वीपमध्य जम्बूद्वीपे इत्यर्थः 'कइ वासा पन्नत्ता' कति-कियत्संख्यकानि वर्षाणि भरतादीनि क्षेत्राणि प्रज्ञप्तानि-इश्तिानीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'सत्त वासा एभत्ता' सप्तसंख्यकानि वर्षाणि भरतादीनि प्रज्ञप्तानिकथितानि, तानि कानि सावर्षाणि इत्याशङ्कायां तानि दर्शयितुमाह-'तं जहा' इत्यादि । 'तं जहा' तद्यथा--'भरहे एश्वर हेमवए हिरण्गवर हरिवासे रम्नगवासे महाविदेहे' भरतंबनाने के लिये ९६ का भाग देने पर ३५१५ धनुष आते हैं शेष नीचे ६० वचते हैं इस धनुषराशि के गव्यूत होता है तब तक एक गब्यून आता है शेष स्थान में १५१५ बचते हैं इन सब की संकलना से ७ सौ करोड (७ अरब) ९० करोड ५६ लाख ९४ हजार १५० योजन १ गच्यूत १५-१५ धनुष ६० अंगुल यह 'गाउयमेगं' इत्यादि गाशेक्त प्रमाण निकल आता है। योजनदार समाप्त ।।
वर्षद्वार वत्तव्यता 'जंबुद्दीवेणं मंते ! दीवे कति वासा पण्णत्ता' हे भदन्त ! इस जम्बूद्वीप नामके बोप में कितने वर्ष-क्षेत्र कहे गये हैं ? उत्तर में प्रभु कहते हैं-'गोधमा! सत्तवासा' हे गौतम ! इस जम्बूद्वीप नाम के होप में सात क्षेत्र कहे गये हैं। 'तं ભાગાકાર કરવાથી ૩૫૧૫ ધનુષ થાય છે. નીચે શેપમાં ૬૦ વધે છે. આ ધનુષ રાશિને ગબૂત બનાવવા માટે બે હજારનો ભાગાકાર કરે પડે છે. કેમકે બે હજાર ધનુષને એક ગળ્યુત થાય જ્યારે એક ગધૂતે આવે છે ત્યારે શેષ સ્થાનેમાં ૧૫૧૫ વધે છે. એ બધાની પંદલનાથી ૭ કરોડ ૭ અબજ) ૯૦ કરોડ ૫૬ લાખ ૯૪ હજા૨ ૧૫૦ એજન (૭૯૦૫૬૯૪૧૫૦) ૧ भव्यूत १५-१५ धनु ६० मुख मा 'गाउयमेगं' इत्यादि आयात प्रभार नाजी माय छे.
જનદ્વાર સમાપ્ત
વર્ષઢ ૨ વક્તવ્યતા 'जंबुद्दीवेणं भते ! दीवे कति वासा पण्णत्ता' मत ! मापूदी५ नाम दीपमा टसा वर्ष-क्षेत्र ४ाम मावा छे ? वाममा ४३ छ-'गोलमा ! सत्तवासा' डे गौतम ! पूनम दीपमा सात ४ामा सावा छे. 'तं जहा' तमना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org