Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text ________________
प्रकाशिका टीका-षष्ठवक्षस्कारः सू. २ द्वारदशकेन प्रतिपाद्यविषयनिरूपणम् भरतवर्षम्, ऐरवतवर्षम्, हैमवतवर्षम्, हिरण्यवर्षम्, इरिवर्षम्, रम्यकवर्षम्, महाविदेहश्च, तानि एतानि भरतादीनि जम्बूद्वीपे सप्तसंख्यकानि ७ वर्षाणि भवन्तीति वर्षद्वारम् ॥
सम्प्रति-पर्वतद्वारमाह-'जंबुद्दीवेणं' इत्यादि, 'जंबुद्दीवेणं भंते ! दीवे जम्बूद्वीपे खलु भदन्त ! द्वीवे सर्व द्वीपमध्य जम्बूद्वीपे इत्यर्थः केवइया वासहरा पन्नत्ता' कियन्त:-कियत्संख्यका वर्षधरा:-वर्षधरपर्वताः प्रज्ञप्ता:-कथिताः, तथा-केवइया मंदरा पन्चया पन्नत्ता' कियन्त:-कियत्संख्यकाः मंदरपर्वताः प्रज्ञप्ता:-कथिताः, तथा-'केवइया चित्तकूडा' कियन्त:कियत्संख्यकाः चित्रकूटपर्वताः, तत्र चित्रं-विलक्षणं कूटमग्रभागो येषां ते चित्रकूटा स्तादृशाः पर्वता जम्बूद्वीपे कियन्तः प्रज्ञप्ताः, तथा-'केवइया विचित्तकूडा' किरन्त:,-कियत्संख्यकाः विचित्रकूटा नामकाः पर्वताः प्रज्ञप्ता:-कथिताः, तथा-'केवइया जमगपब्वया' कियन्त:-कियसंख्यका यमकपर्वताः युग्म नातवदवभासमानाः एवताः प्रज्ञप्ताः, तथा-'केवइया कंचणजहा' उनके नाम इस प्रकार से है-'भरहे, एरवए, हेमवए, हिरण्णवए, हरिवासे, रम्मगवासे महाविदेहे' भरतक्षेत्र, ऐरवतक्षेत्र, हैमवत क्षेत्र, हिरण्यवर्ष, हरिवर्ष, रम्यकवर्ष और महाविदेह
रकथन 'जघुद्दीवेणं भंते ! दीवे केवइआ वासहरा पण्णत्ता' हे भदन्त ! इस जंबुद्वीप नामके दीप में कितने वर्षधर पर्वत-कहे गये हैं तथा-'केवइआ मंदरा पव्वया पण्णत्ता' कितने मन्दर पर्वत कहे गये हैं ? 'केवइया चित्तकूडा, केवइया विचित्त कूडा, केवइया जमगपव्वया, केवइया कंचण पव्वया, केवइया-वक्खारा, केव. इया दीहवेअद्धा, केवइआ वटवेअद्धा पण्णत्ता' कितने चित्रकूट पर्वत, कितने विचित्रकूट पर्वत, कितने यमक पर्वत, कितने कंचण एवंत, कितने वक्षस्कार, पर्वत कितने दीर्घवैताढयपर्वत, एवं कितने वृत्तवैताढय पर्वत, कहे गये हैं ? इन में जो चित्र कूट नामके पर्वत हैं उनका कूट अग्रभाग विलक्षण प्रकारका है युग्मजात नाभा मा प्रमाणे छ-'भरहे एरवए, हेमवए, हिरण्णवए, हरिवासे रम्मगवासे, महाविदेहे,' ભરતક્ષેત્ર, અરવતક્ષેત્ર, હેમવતક્ષેત્ર, હિરણ્યવર્ષ, હરિવર્ષ રમ્યક વર્ષ અને મહાવિદેહ.
પર્વતદ્વાર કથન 'जंबुद्दीवेणं भंते ! दीवे केवइआ वासहरा पण्णत्ता' 3RE ! द्रीय नाम दीपमा ३८॥ १५२ पता ४२वामां आवे छे. तेभा 'केवइआ मंदरा पव्वया पण्णत्ता' । भ२५ । वामां आवसा छ १ 'केवइया चित्तकूडा, केवइया विचित्तकूडा, केवइया जमगपव्वया, केवइया कंचणपव्वया, केवइया वक्खारा, केवइया दीहवेअद्धा, केवइया वट्टवेअद्धा पण्णत्ता' या चित्रकूट५'त। सा वियत्र ८५ती, tean यमता , ट॥ ४यनપર્વતે, કેટલા વક્ષસ્કર૫ર્વતે, કેટલા દીર્ઘતાઠયપર્વત, તેમજ કેટલા વૃતાઢયપર્વતે કહેવામાં આવેલા છે ? એ સર્વમાં જે ચિત્રકૂટ નામક પર્વત છે, તેમને ફૂટ અગ્રભાગ વિલક્ષણ પ્રકારનું છે. યુગ્મ જાતની જેમ માલુમ પડનારા જે પર્વતે છે તે યમપર્વતે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798