Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

View full book text
Previous | Next

Page 769
________________ जम्बूद्वीपप्रज्ञप्तिस्त्र सम्प्रति-जम्बूद्वीपे कियन्ति कूटानि सन्ति इति पञ्चमद्वारं तदर्शयितुमाह-'जंबुद्दीवे णं भंते' इत्यादि, 'जंबुद्दीवेणं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्व द्वीपमध्यजम्बूद्वीपे इत्यर्थः 'केवइया वासहरकूडा' कियन्ति-कियत्संख्यकानि वर्षधरकूटानि जम्बूद्वीपे प्रज्ञप्तानि, तथा-केवइया वेयद्धकूटा' कियन्ति वैताढयकूटानि प्रज्ञप्तानि, तथा-'केवइया मंदरकूडा पनत्ता' कियन्ति-कियत्संख्यकानि मन्दर 'मेरु' कूटानि प्रज्ञप्तानि-कथितानीतिप्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'छप्पण्णं वासहरकूडा पन्नत्ता' जम्बूद्वीपे द्वीपे षट्पञ्चाशत् षट्पञ्चाशत् संख्यकानि वर्षधरकूटानि प्रज्ञप्तानि-कथितानि तथाहि-क्षुद्रहिमवच्छिखरिणोः प्रत्येकमेकादशैकादशकूटानीति मिलित्वा द्वाविंशतिः तथा-महाहिमवत्पवयोः प्रत्येकमष्टावष्टौ इति मिलित्वा षोडश, निषधनीलवतोः प्रत्येकं नवनवेति मिलिखा अष्टादश, तदेवं सर्वसंकलनया जम्बूद्वीपे षट्पञ्चाशद् वर्षधरकूटानि भवन्तीति । तथा'उण्णउइं वक्खारकूडा पन्नत्ता' जम्बूद्वीपे षण्णवति वक्षस्कारकूटानि प्रज्ञप्तानि, तथाहि-सरळयमकपर्वत, दो सौ काञ्चन पर्वत, बीस वक्षस्कार पर्वत, ३४ दीर्घवैताढय पर्वत, और चार वृतवैताढय पर्वत है। पंचमद्वारकथन __'जंबुद्दीवेणं भंते ! दीवे केवइया वासहरकूडा' हे भदन्त ! जंबूद्वीप नामके द्वीप में कितने वर्षधर कूट है ? तथा-केवइया बेगडकूडा' कितने वैताढयकूट हैं ? 'केवइया मंदरकूडा पन्नना' कितने मंदरकूट हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! छप्पण्णं वासहरकूडा पन्नत्ता' हे गौतम ! जम्बूद्वीप नामके द्वीप में ५६ वर्षधर कूट हैं ये इस प्रकार से हैं-क्षुद्र हिमवान् पर्वत और शिखरी इन दो पर्वतो में से प्रत्येक पर्वत में ११-११ कूट हैं महाहिमवान् और रुक्मी इन दो पर्वतों में से प्रत्येक पर्वत में ९-९ कूट हैं इस प्रकार मिलकर सब ५६ वर्षधर कूट हैं 'छण्णउई वक्खार कूडा पन्नत्ता' ९६ वक्षस्कार कूट इस जम्बूद्वीप में हैं वे કહ્યું છે. ૬ વર્ષધર પર્વતે એકમંદર, એકચિત્રકૂટ, એકવિચિત્રકૂટ, બે ચમકપર્વતે, બસ કાંચનપર્વત, ૨૦ વક્ષકાર પર્વત, ૩૪ દીઘવૈતાદ્યપર્વતો અને ૪ વૃત્તતાપર્વત છે. પંચમદ્વાર કથન 'जंबुद्दीवेणं भंते ! दीवे केवइया वासहरकूडा' महन्त ! पूदी५ नाम दी५i Bean ५२ छूट छ १ तेभ. 'केवइया वेयद्धकूडा' टा वैतादय ट। मासा छ ? केवइया मंदर कूडा पन्नत्ता' उटसा महर टूटी सवा छ ? अनायासमा प्रभु ४ छ-'गोयमा! छप्पण्णं वासहरकूडा पन्नत्ता' गोतम! युद्धा५ नाम द्वीपमा ५६ વર્ષધર ફૂટ આવેલા છે. તે આ પ્રમાણે છે–સુદ્ર હિમવાન પર્વત અને શિખરી એ બે પર્વતેમાંથી દરેક પર્વતમાં ૧૧-૧૧ ફૂટે આવેલા છે. મહાહિમવન અને રુક્મી એ બે પર્વતમાંથી દરેક પર્વતમાં ૯-૯ ફૂટે આવેલા છે. આ પ્રમાણે મળીને બધા પ૬ વર્ષધર Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798