________________
जम्बूद्वीपप्रज्ञप्तिस्त्र सम्प्रति-जम्बूद्वीपे कियन्ति कूटानि सन्ति इति पञ्चमद्वारं तदर्शयितुमाह-'जंबुद्दीवे णं भंते' इत्यादि, 'जंबुद्दीवेणं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्व द्वीपमध्यजम्बूद्वीपे इत्यर्थः 'केवइया वासहरकूडा' कियन्ति-कियत्संख्यकानि वर्षधरकूटानि जम्बूद्वीपे प्रज्ञप्तानि, तथा-केवइया वेयद्धकूटा' कियन्ति वैताढयकूटानि प्रज्ञप्तानि, तथा-'केवइया मंदरकूडा पनत्ता' कियन्ति-कियत्संख्यकानि मन्दर 'मेरु' कूटानि प्रज्ञप्तानि-कथितानीतिप्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'छप्पण्णं वासहरकूडा पन्नत्ता' जम्बूद्वीपे द्वीपे षट्पञ्चाशत् षट्पञ्चाशत् संख्यकानि वर्षधरकूटानि प्रज्ञप्तानि-कथितानि तथाहि-क्षुद्रहिमवच्छिखरिणोः प्रत्येकमेकादशैकादशकूटानीति मिलित्वा द्वाविंशतिः तथा-महाहिमवत्पवयोः प्रत्येकमष्टावष्टौ इति मिलित्वा षोडश, निषधनीलवतोः प्रत्येकं नवनवेति मिलिखा अष्टादश, तदेवं सर्वसंकलनया जम्बूद्वीपे षट्पञ्चाशद् वर्षधरकूटानि भवन्तीति । तथा'उण्णउइं वक्खारकूडा पन्नत्ता' जम्बूद्वीपे षण्णवति वक्षस्कारकूटानि प्रज्ञप्तानि, तथाहि-सरळयमकपर्वत, दो सौ काञ्चन पर्वत, बीस वक्षस्कार पर्वत, ३४ दीर्घवैताढय पर्वत, और चार वृतवैताढय पर्वत है।
पंचमद्वारकथन __'जंबुद्दीवेणं भंते ! दीवे केवइया वासहरकूडा' हे भदन्त ! जंबूद्वीप नामके द्वीप में कितने वर्षधर कूट है ? तथा-केवइया बेगडकूडा' कितने वैताढयकूट हैं ? 'केवइया मंदरकूडा पन्नना' कितने मंदरकूट हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! छप्पण्णं वासहरकूडा पन्नत्ता' हे गौतम ! जम्बूद्वीप नामके द्वीप में ५६ वर्षधर कूट हैं ये इस प्रकार से हैं-क्षुद्र हिमवान् पर्वत और शिखरी इन दो पर्वतो में से प्रत्येक पर्वत में ११-११ कूट हैं महाहिमवान् और रुक्मी इन दो पर्वतों में से प्रत्येक पर्वत में ९-९ कूट हैं इस प्रकार मिलकर सब ५६ वर्षधर कूट हैं 'छण्णउई वक्खार कूडा पन्नत्ता' ९६ वक्षस्कार कूट इस जम्बूद्वीप में हैं वे કહ્યું છે. ૬ વર્ષધર પર્વતે એકમંદર, એકચિત્રકૂટ, એકવિચિત્રકૂટ, બે ચમકપર્વતે, બસ કાંચનપર્વત, ૨૦ વક્ષકાર પર્વત, ૩૪ દીઘવૈતાદ્યપર્વતો અને ૪ વૃત્તતાપર્વત છે.
પંચમદ્વાર કથન 'जंबुद्दीवेणं भंते ! दीवे केवइया वासहरकूडा' महन्त ! पूदी५ नाम दी५i Bean ५२ छूट छ १ तेभ. 'केवइया वेयद्धकूडा' टा वैतादय ट। मासा छ ? केवइया मंदर कूडा पन्नत्ता' उटसा महर टूटी सवा छ ? अनायासमा प्रभु ४ छ-'गोयमा! छप्पण्णं वासहरकूडा पन्नत्ता' गोतम! युद्धा५ नाम द्वीपमा ५६ વર્ષધર ફૂટ આવેલા છે. તે આ પ્રમાણે છે–સુદ્ર હિમવાન પર્વત અને શિખરી એ બે પર્વતેમાંથી દરેક પર્વતમાં ૧૧-૧૧ ફૂટે આવેલા છે. મહાહિમવન અને રુક્મી એ બે પર્વતમાંથી દરેક પર્વતમાં ૯-૯ ફૂટે આવેલા છે. આ પ્રમાણે મળીને બધા પ૬ વર્ષધર
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org