________________
प्रकाशिका टोका-षष्ठोवक्षस्कार सू. २ द्वारदशकेन प्रतिपाद्यविषयनिरूपणम् ७७६ वक्षस्कारेषु महाविदेहस्थित पोडशचित्रकूटादयः सरलाश्चतुःषष्टिः, तथा गजदन्ताकारवक्षस्कारेषु गन्धमादनसौमनसयोः सप्त सप्त इति मिलित्वा चतुर्दश, माल्यवद् निद्युत्मभयो. नवनवेति मिलित्वा अष्टादश, तदेवं सर्वसंकलनया षण्णवति वक्षस्कारकूटानि जम्बूद्वीपे भवन्तीति । 'तिण्णि छलुत्तरा वेयद्धकूडसया' त्रीणि षडुत्तराणि वैताढयकूटशतानि, तत्र भरतैरवायो विजयानां च वैताढयेषु चतुः त्रिंशत्संख्यकेषु प्रत्येकना संभवाद् यथोक्तसंख्यानयनं भवति, वृत्तवैताढयेषु च कूटस्य सर्वथाऽभाव एव, अत एव वैताढयसूत्रे दीर्धेति विशेषणस्योपादानं न कृतम् यतो व्यावर्तकमेव विशेषणं भवति, अत्र च व्यावाभावेन तदुपादानं निरर्थकमेव स्यादिति । 'णव मंदरकूडा पन्नत्ता' नव मन्दरकूटानि प्रज्ञप्तानि मेरुपर्वते नव कूटानि तानि च नन्दनवनगतानि ग्राह्याणि न भद्रशालवनगतानि दिग्रह स्तिकूटानि, तेषां भूमिप्रतिष्ठितत्वेन स्वतन्त्र कूटत्वादिति । 'एवमेव सपुधावरेण-पूर्वापरसंकलनेन चत्वारि सप्तइस प्रकार से हैं-१६ सरल वक्षस्कारों में से प्रत्येक में ४-४ हैं तथा गजदन्ता कृति वाले बक्षस्कारों में से गन्धमादन और सौमनस इन दो बक्षस्कारों में से प्रत्येक में सात सात हैं माल्यवत् में नौ और विद्यत्प्रभ में ९ इस प्रकार सब मिलकर ९६ वक्षस्कार कूट हो जाते हैं। 'तिणि छलुत्तरा वेयद्धकूडसया ३०६ तीन सौ छह वैताढयकूट है वे इस प्रकार से हैं भरत और ऐरवत के एवं विजयों के ३४ वैताढयों में प्रत्येक में ९-९ कूट है सब मिलकर ३०६ हो जाते हैं । वृत्त वैताढयों में कूट का सर्वथा अभाव है इसीलिये वैताढय सूत्र में दीर्घ ऐसा विशेषण नहीं दिया गया है । विशेषग जो होता है वह अन्य का व्यावर्तक होता है। यहां व्यावर्त्यका अभाव है इसलिये उसका उपादान व्यर्थ हो जाता है अतः विशेषण नहीं दिया है। 'णव मंदरकूडा पण्णत्ता' मेरुपर्वत पर नौ कूट कहे गये हैं । ये नौ कूट नन्दनवन गत यहां ग्राह्य हुए है। भद्रशालवनगत दिगहदूटो छे. 'छण्णउई वक्खारकूडा पन्नत्ता' ८६ पक्षा२ टमामूदीपम छे. ते मा प्रमाणे છે–૧૬ સરલ વક્ષસ્કારમાંથી દરેકમાં ૪-૪ છે. તેમજ ગજ દન્તાકૃતિવાળા વક્ષસ્કારમાંથી ગન્ધમાદન અને સૌમનસ એ બે વક્ષસ્કારોમાંથી દરેકમાં સાત-સાત છે. માલ્યવતમાં ૯ भने विधुत्यसमा ८ २ प्रमाणे ८६ वक्षः४।२ छूटी थाय छे. 'तिण्णि छलुत्तरा वेयद्ध कूडसया' ३०६ वैतादय ट। छे. ते । प्रभारी छ-२ मन रतना तेम ( યેના ૩૪ વૈતાઢવ્યોમાંથી દરેકમાં ૮-૯ ફૂટ આવેલા છે. આમ સર્વ મળીને ૩૦૬ થઈ જાય છે. વૃત્ત વૈતાદ્યોમાં ફૂટને સર્વથા અભાવ છે. એથી વૈતાઢય સૂત્રમાં દીર્ઘ એવા વિશેષણ આપવામાં આવ્યા નથી. જે વિશેષણ હોય છે તે અન્ય વ્યાવક હોય છે. અહીં વ્યાવતને અભાવ છે, એથી તેનું ઉપાદાન વ્યર્થ થઈ જાય છે. એથી જ વિશેષણ આપवामां आवे नथी. 'णव मंदरकूडा पण्णत्ता' भेर्पत ५२ न झूटो मासा छ. मे નવ ફૂટ નન્દનવનગત અહીં ગ્રાહ્ય થયા છે, ભદ્રશાલવનગત દિગૃહસ્તિતૂટ શ્રાહા થયેલા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org