Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
असूखीपप्रतिर हिरण्यकोटीर्यावद् भगवतस्तीर्थङ्करस्य जन्मभवने संहरत आनयत अत्र यावत्पदात् द्वात्रिंशतं सुवर्णकोटी द्वात्रिंशतं नन्दानि द्वात्रिंशतं भद्राणि सुभगानि सुभगरूपयौवनलावण्यानि इति ग्राह्यम्, एषामर्थः, अनन्तरोक्तरीत्या बोध्यः 'साह रित्ता' 'संहृत्य, आनीय 'एयमाणत्तिय पच्चप्पिणह' एतामाज्ञप्तिको प्रत्यर्पयत समर्पयत । 'तएणं ते जंभगा देवा वेसमणेणं देवेणं एवं वुत्ता समाणा हहतुट्ठ जाव खिप्पामेव बत्तीसं हिरण कोडीओ जाव भगवओ तित्थयरस्स जम्मणभवणंसि साहरंति' सतः वैश्रमणस्याज्ञानन्तरं खलु ते ज़म्भका देवा वैश्रवणेन देवेन एवम् उक्तप्रकारेण उक्ताः, आदिष्टाः सन्तो हृष्ट तुष्ट यावत् क्षिप्रमेव द्वात्रिंशतं हिरण्यकोटी यावद् च भगवतस्तीर्थङ्करस्य जन्मभवने संहरन्ति, आनयन्ति, अत्र प्रथमयावत्पदात् चित्तानन्दिताः, प्रीतिमनसः, परमसौमनस्यिता, हर्षवश विसर्पद् हृदया इति ग्राह्यम् द्वितीय यावत्पदात् च द्वात्रिंशतं सुवर्णकोटीः द्वात्रिंशतं नन्दानि द्वात्रिंशतं भद्राणि सुभगानि सुभगयौवनलाव. ण्यरूपाणि चेतिग्राह्यम् 'साहरित्ता' संहृत्य, आनीय 'जेणेव वेसमणे देवे तेणेव जाव पच्चप्पिणंति' यत्रैव वैश्रमणो देवस्तत्रैव यावत्प्रत्यर्पयन्ति समर्पयन्ति ते जम्भका देवाः, अत्र याव. त्पदात् तत्रैव, उपागच्छन्ति, उपागत्य वैश्रमणाय उक्तप्रकारामाज्ञाप्तकामिति ग्राह्यम् 'तएणं से एवं वुत्ते समाणे हतुट्ट चित्त माणदिए एवं देवो तहत्ति आणास' इस पाठका संग्रह हुआ है 'साहरित्ता एयमाणत्तियं पच्चपिणह' पहुंचाकर फिर हमें खबर दो 'तएणं ते जंभया देवा वेसमणेणं देवेणं एवंवुत्ता समाणा हतुह जाव खिप्पामेव हिरण कोडीओ जाव भगवओ तित्थयरस्स जम्मणभवणंसि साहरंति' इसके बाद वैश्रमण द्वारा कहे गये वे जभक देव बहुत ही अधिक हर्षित एवं संतुष्ट चित्त हुए और यावत् उन्हों ने बहुत शीघ्र ३२ हिरण्य कोटियों आदिकों को भगवान् तीर्थंकर के जन्मभवन में पहुंचा दिया 'साहरित्ता जेणेव वे समणे देवे तेणेव जाव पच्चप्पिणंति' पहुंचा देने के बाद फिर वे जहां वैश्रमण देव थे वहां गये और वहां जाकर उन्हों ने इसकी खबर उन्हें दी 'तएणं से वेस माणे देवे जेणेव सक्के देविंदे देवराया जाव पच्चप्पिणई' तदनन्तर वह वैश्रमण वुत्त समाणे हतुटु चित्तमाणदिए एवं देवो तहत्ति आणाए' मा पा सकी थयोछ. 'साहरित्ता एयमाणत्तियं पच्चाप्पणह' पांयाउया पछी अभने ते समधी ५५२ मा 'त एणं ते जंभया देवा वेसमणेणं देवेणं एवं वुत्ता समाणा हट्ट तु जोव खिप्पामेव हिरण्णकोडी. ओ जाव भगवओ तित्थयरस्स जम्मणभवणंसि साहति' पा२ मा वैश्रम 3 उपामां આવેલા તે અંભક દેવે બહુજ અધિક હર્ષિત તેમજ સંતુષ્ટ ચિત્તવાળા થયા અને યાવત્ તેમણે બહુજ શીધ્ર ૩૨ હિરણ્ય કોટિઓ વગેરેને ભગવાન તીર્થકરના જમ ભવનમાં स्थापित ४. 'साहरित्ता जेणेव वेसमणे देवे तेणेव जाव पच्चप्पिणंति' पडांच्या पछी ते
જ્યાં વૈશ્રમણ દેવ હતાં ત્યાં ગયા અને ત્યાં જઈને તેમણે તે અંગેની તેમને ખબર આપી. 'तएणं से वेसमणे देवे जेणेव सक्के देविंदे देवराया जाव पच्चप्पिणइ' तत्पश्चात् ते ३श्रभy
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org