Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

View full book text
Previous | Next

Page 760
________________ प्रकाशिका टीका- पष्ठोवक्षस्कारः सू. २ द्वारदशकेन प्रतिपाद्यविषयनिरूपणम् ७६१ जोयण' इत्यादि पदार्थ संग्रहवाक्यस्य सूक्ष्मतया लोकानां बोधासंभवेन स्वयमेव सूत्रकारः पश्नोत्तरपद्धत्या विवृणोति तत्रेदं सूत्रम् -'जंबुद्दीवेणं' इत्यादि, 'जंबुद्वीपः खलु भदन्त ! द्वीपः सर्व द्वीपमध्यवर्ती जम्बूद्वीप इत्यर्थः ' भरहष्यमाणमेत्तेर्हि' भरतप्रमाणमात्रैः भरतस्य भरत क्षेत्रस्य यत् प्रमाणम् षट्कलाधिकषडविंशतियोजनाधिक पञ्चशतयोजनानि तदेव मात्रापरिमाणं येषां तानि तथा एवं प्रकारकैः 'खंडे' खण्डैः शकलैः एवं प्रकारेण 'खंडगणिएणं' खण्ड णितेन - खण्ड संख्या भरतक्षेत्रस्य यावन्ति खण्डानि तत्यमाणेन यदि जम्बूatree विभागाः क्रियन्ते तदा कियन्ति खण्डानि जम्बूद्वीपस्य भवन्तीति । 'केवइयं ' कियान् 'पनते' प्रज्ञतः - कथित इतिप्रश्नः भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'उयं खंडसयं खंड गणिएणं पन्नदे' नवतं खण्डशतं खण्डगणितेन प्रज्ञप्तः नव नवत्यधिकं खण्डानां शतं खण्डगणितेन जम्बूद्वीपः कथित इति । अयं भावः - भरतक्षेत्रप्रमाणैः खण्डैः नवत्यधिकशतसं व्यकैर्मिलितै जम्बूद्वीपः सपूर्णलक्षप्रमाणो भवति, तत्र दक्षिणोत्तरतः खण्डमीलना पूर्व भरताधिकारे एव कृतेति न पुनरत्रोच्यते तत एव द्रष्टव्यः स्वयं ही प्रश्नोत्तर पद्धति द्वारा अब विषय का प्रतिपादन करते हैं- 'जंबुद्दीवे णं भंते ! दीवे भरवषाणमेतेहिं खंडेहिं केवइयं खंडगणिएणं पन्नत्ते' इसमें गौतमस्वामी ने प्रभु से ऐसा पूछा है कि हे भदन्त ! १ लाख योजन के विस्तारवाले इस जंबूद्रीय के भरतक्षेत्र विस्तार का बराबर यदि टुकडे किये जाये तो वे कितने हो ? भरक्षेत्र का विस्तार ५२६६६ योजन का कहा गया हैं यदि एक लाख योजन के विस्तार वाले जम्बूद्वीप के इतने खण्ड किये जाते है तो वे खण्ड संख्या में कितने होंगे ? इसके उत्तर में प्रभु कहते हैं- 'गोधमा ! णउयं खंडस यं खंडगणिएणं पन्नसे' हे गौतम ! १ लाख योजन विस्तार वाले जम्बूद्वीप के खंड गणित के अनुसार भरनक्षेत्र प्रमाण टुकडे करने पर १९० टुकडे होगें ५२६,९ को १९० बार मिलाने पर जम्बूदीप का १ लाख योजन का विस्तार हो जाता है दक्षिण और उत्तर के खंडो की मिलना-मिलान- पहिले भरत के अधिकार में छे- 'जंनुदोवेणं । ! दोने भरहृम्पमाणमेत्तहि खंडेहि केवइये खंडगनिए पन्नत्ते' साभां ગૌતમ વામીએ પ્રભુને આ પ્રમાણે પ્રશ્ન કર્યો છે કે હું લદત ! એક લાખ ચેન જેટલા વિસ્તરવાળા આ જમૃદ્વીપના ભરતક્ષેત્ર વિસ્તાર બરાબર એ કકડાએ કરવામાં આવે તે તેના કકડા કેટલા થશે ? ભરતક્ષેત્રના વિસ્તાર પર૬૯ યાજન પ્રમાણુ કહેવામાં આવેલ છે. જે એક લાખ ચે!જત જેટલા વિસ્તારવાળા જમૂદ્રીપના એટલા જ ખડા કરવામાં આવે તે तेजाम डेटा थशे ? सेना प्रभु छे- 'गोयमा ! णउयं खंडस खंडगणिएणं पन्नत्ते' हे गौतम! मे साथ योजन विस्तारवाणा भ्यूद्वीयता अडગણિત મુજબ ભરતક્ષેત્ર પ્રમાણુ ખડી કરીએ તે ૧૯૦ કકડાએ થશે. પર૬ ને ૧૯૦ વખત એકત્ર કરવાી જમૂદ્રીપના એક લાખ ચેાજન પ્રાણ વિસ્તાર થઈ જાય છે. દક્ષિણ અને ઉત્તરના ખાની જોડ પહેલાં ભરતના અધિકારમાં કહેવામાં આવી છે એથી હુવે તે ज० ९६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798