Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text ________________
प्रकाशिका टीका- षष्ठोवक्षस्कार: सू. २ द्वारदशकेन प्रतिपाद्यविषयनिरूपणम्
७५९
श्रीणि तीर्थानि प्रज्ञप्तानि तद्यथा - मागधं वरदाम प्रभासम्, एवमेव जम्बूद्वीपे खलु भदन्त ! द्वीपे महाविदेहे वर्षे एकैकस्मिन् चक्रवर्तिविजये कति तीर्थानि प्रज्ञप्तानि ? गौतम 1 त्रीणि तीर्थानि प्रज्ञप्तानि तद्यथा - मागधं वरदाम प्रभासम् ? एवमेव सपूर्वापरेण जम्बूद्वीपे द्वीपे एकं द्वत्तरं तीर्थशतं भवतीत्याख्यातं ? जम्बूद्वीपे खल भदन्त ! द्वीपे कियत्यो विद्याधरश्रेणयः कियत्य अभियोगिक श्रेणयः प्रज्ञप्ताः ? गौतम ! जम्बूद्वीपे द्वीपे अष्टषष्टि विद्याधरश्रेणयोsष्टषष्टि राभियोगिकश्रेणयः प्रज्ञप्ताः । एवमेव सपूर्वापरेण जम्बूद्वीपे द्वीपे पट्त्रंशत् श्रेणयो भवन्तीत्याख्यातम् । जम्बूद्वीपे खलु भदन्त ! द्वीपे कियन्तचक्रवर्त्तिविजयाः कियत्यो राजधान्यः कियत्यस्तमिस्रागुहाः कियत्यः खण्डप्रपातगुहाः कियन्तः कृतमालका देवाः serat aaorest देवाः कियन्तः ऋषभकूट पर्वताः प्रज्ञप्ताः ? गौतम ! जम्बूद्वीपे द्वीपे चतुस्त्रिंशत् चक्रवर्त्ति विजयाश्चतुस्त्रिंश द्राजधान्यः चतुस्त्रिंशत्तमिस्रागुद्दाः चतुस्त्रिशत्खण्डप्रपातगुहाः - चतुस्त्रिंशत्कृतमालका देवाः चतुस्त्रिंशभक्तमालका देवाः चतुस्त्रिंशत्-ऋषभकूटपर्वताः ः प्रज्ञप्ताः । जम्बूद्वीपे खलु भदन्त ! द्वीपे कियन्तो महाहूदाः प्रज्ञप्ताः ? गौतम ! षोडश महाहूदाः प्रज्ञप्ताः
जम्बूद्वीपे खल भदन्त ! द्वीपे कियत्यो महानद्यो वर्षधरप्रवहाः कियत्यो महानद्यः कुण्डप्रवहाः प्रज्ञप्ताः ? गौतम ! जम्बूद्वीपे द्वीपे चतुर्दश महानद्यो वर्षधर प्रवहाः, षट्सप्ततिमहानद्यः कुण्डप्रवहाः एवमेव सपूर्वापरेण जम्बूद्वीपे द्वीपे नवतिर्महानयो भवन्तीत्याख्यातम् । जम्बूद्वीपे द्वीपे भरतैरवतयोः कति महानद्यः प्रज्ञप्ताः ? गौतम ! चतस्रो महानयः प्रज्ञप्ताः तद्यथा - गङ्गा सिन्धुः रक्ता रक्तवती, तत्र खलु एकैका महानदी चतुर्दश चतुर्दश सलिला सहस्रैः समग्रा पूर्वपश्चिमेन लवणसमुद्रं समर्पयति, एवमेव सपूर्वापरेण जम्बूद्वीपे द्वीपे भरतैरवतयो वर्षयोः पट्पञ्चाशत् सलिला सहस्राणि भवन्तीत्याख्यातम् । जम्बूद्वीपे खलु भदन्त ! द्वीपे मत हैरण्यवतयोर्वषयोः कतिमहादधः प्रज्ञप्ताः ? गौतम ! चढत्रो महानयः प्रज्ञप्ताः तद्यथा - रोहिदा रोहितांशा सुवर्णकूटा रूप्यकूटा च तत्र खल एकैका महानदी अष्टात्रिंशत्याऽष्टाविंशत्या सलिला सहस्रैः समग्रा पूर्वपश्चिमेन लवणसमुद्रं समर्पति एवमेव सपूर्वापरेण जम्बूद्वीपे द्वीपे हेमवत हैरण्यवतवर्षयो द्वदिशोत्तरसलिलासहस्रं भवतीत्याख्यातम् इति । जम्बूद्वीपे खलु भदन्त ! द्वीपे हरिवर्षरम्यकवर्षयोः कति महानद्यः प्रज्ञप्ताः ? गौतम ! चतस्रो महानद्यः प्रज्ञप्ता, हरि, हरिकान्ता, नरकान्दा, नारीकान्ता च तत्र खलु एकैका महानदी पट्पञ्चाशता सलिलासहस्रैः समग्रा पूर्वपश्चिमेन लवणसमुद्रं समर्पति, एवमेव सपूर्वापरेण जम्बूद्वीपे द्वीपे हरिवर्षरम्यकवर्षयोः द्वे चतुर्विंशति सलिला सदसे भवत इत्याख्यातम् । जम्बूद्वीपे खलु भदन्त ! द्वीपे महाविदेह वर्षे कति नहानद्यः प्रज्ञप्ताः ? गौतम ! द्वे महान प्रज्ञप्ते, तद्यथा - शीता च शीतोदा च तत्र खलु एकैका महानदी पञ्चभिः पञ्चभिः सलिला सहस्रैः द्वात्रिंशता च सलिला सहस्रैः समग्रा पूर्वपश्चिमेन लवणसमुद्रं समर्पयति एवमेव सपूर्वापरेण जम्बूद्वीपे द्वीपे महाविदेहवर्षे दशसलिलाशतसहस्राणि चतुःष्टि सहिला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798