Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

View full book text
Previous | Next

Page 757
________________ ७५८ अम्बूद्वीपप्रज्ञप्तिसूत्र जंबुद्दीवेणं भंते ! दौवे मंदरस्स पव्ययस्त उत्तरेणं केवइया सलिला सयसहस्सा पुरथिमपञ्चस्थिमाभिमुहा लवणसमुदं समप्यति ? गोयमा ! एगे छण्णउए सलिला सयसहस्से पुरथिमपञ्चत्थिमाभिमुहे जाव सम. प्पेइ जंबुद्दीवेणं भंते ! दीवे केवइया सलिलासयसहस्सा पुरस्थाभिमुहा लवणसमुदं समप्यति ? गोयमा ! सत्त सलिला सयसहस्सा अट्टावीसं च सहस्सा लवणसमुदं समति, जंबुद्दीवेणं भंते! दीवे केवइया सलिलासयसहस्सा पञ्चत्थिमाभिमुहा लवणसमुदं समप्यति ? गोयमा ! सत्त सलिला सयसहस्सा अट्ठावीतं च सहस्सा लवणसमुदं समप्पंति, एवामेव सपुवावरेण जंबुद्दीचे दीवे चोदस सलिला सयसहस्सा छप्पण्णं च सहस्सा भवंतीति मक्खायं त्ति । सू०॥ छाया-खण्डं योजनं वर्ष पर्वतः कूटाश्च तीर्थः, श्रेणयः हदः सलिलानि पिण्डके भवति संग्रहणी । जम्बूद्वीपे खलु भदन्त ! द्वीपे भरतप्रमाणमात्रैः खण्डैः कियत् खण्डगणितेन प्रज्ञप्तम् ? गौतम ! नवतं खण्डशतं खण्डगणितेन प्रज्ञप्तम्, जम्बूद्वीपे खलु भदन्त ! द्वीपे कियद् योजनं गणितेन प्रज्ञप्तम् ? गौतम ? सप्तैव च कोटिशतानि नवतानि षट्पश्चाशच्छतसहस्राणि चतुर्नवतिश्च च सहस्राणि शतंद्वयद्धं च गणितपदम् १ । जम्बूद्वीपे खलु भदन्त ! द्वीपे कति वर्षाणि प्रज्ञप्तानि ? गौतम ! सप्तवर्षाणि प्रज्ञप्तानि, तद्यथा-भरत एरवतं हैमवतं हिरण्यवतं हरिवर्ष रम्यकवर्षे महाविदेहः। जम्बूद्वीपे खलु भदन्त ! द्वीपे कियन्तो वर्षधराः प्रज्ञप्ताः, कियन्तो मन्दराः पर्वताः प्रज्ञप्ताः, किषन्त चित्रकूटाः प्रज्ञप्ताः कियो विचित्रकूटाः कियन्तो दमपर्वताः, कियन्तः काञ्चन पर्वताः किवन्तो वक्षस्काराः कियन्तो दीववैताढयाः कियन्तो वृत्तवैताढयाः प्रज्ञप्ताः ? गौतम! जम्बूद्वीपे द्वीपे पडूवर्षधरपर्दताः एको मन्दरः पर्वतः, एकः चित्रकूटः, एको विचित्रकूटः द्वौ यमकपर्वतौ द्वे काञ्चनकपर्वतशते विंशति वक्षस्कारः, पर्वताः चतुत्रिशदीतायाः चत्वारो वृत्तवैतात्न्याः एवमेव सपूर्वापरेण जम्बू. द्वीपे द्वे एकोनसप्तत्यधिके पर्वतशते भवन्तील्याख्यायन्ते । जम्बूद्वीपे खलु भदन्त ! द्वीपे कियन्ति वर्षधरकूटानि क्रियन्ति वक्षस्कारकूटानि कियन्ति वैशाढयकूटानि क्रियन्ति मन्दरकूटानि प्रज्ञतानि ? गौतम ! षट्पञ्चाशद्वर्षधर कूटानि, एण्णवति वक्षस्कारकूटानि त्रीणि षडुत्तराणि वैताढयकूटशतानि नव मन्दरकूटानि प्रज्ञप्तानि, एवमेव सपूर्वापरेण जम्बूद्वीपे चत्वारि सप्तषष्टानि कूटशतानि भवन्तीत्याख्यातम् ? जम्बूद्वीपे खलु भदन्त ! द्वीपे भरते वर्षे कति तीर्थानि प्रज्ञतानि ? गौतम ! त्रीणि तीर्थानि प्रज्ञप्तानि तद्यथा-मामधं वरदाम प्रभासम्, जम्बूद्वीपे खलु भदन्त ! द्रोपे ऐरवते वर्षे कतितीर्थानि प्रज्ञप्तानि ? गौतम ! Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798