________________
७५८
अम्बूद्वीपप्रज्ञप्तिसूत्र जंबुद्दीवेणं भंते ! दौवे मंदरस्स पव्ययस्त उत्तरेणं केवइया सलिला सयसहस्सा पुरथिमपञ्चस्थिमाभिमुहा लवणसमुदं समप्यति ? गोयमा ! एगे छण्णउए सलिला सयसहस्से पुरथिमपञ्चत्थिमाभिमुहे जाव सम. प्पेइ जंबुद्दीवेणं भंते ! दीवे केवइया सलिलासयसहस्सा पुरस्थाभिमुहा लवणसमुदं समप्यति ? गोयमा ! सत्त सलिला सयसहस्सा अट्टावीसं च सहस्सा लवणसमुदं समति, जंबुद्दीवेणं भंते! दीवे केवइया सलिलासयसहस्सा पञ्चत्थिमाभिमुहा लवणसमुदं समप्यति ? गोयमा ! सत्त सलिला सयसहस्सा अट्ठावीतं च सहस्सा लवणसमुदं समप्पंति, एवामेव सपुवावरेण जंबुद्दीचे दीवे चोदस सलिला सयसहस्सा छप्पण्णं च सहस्सा भवंतीति मक्खायं त्ति । सू०॥
छाया-खण्डं योजनं वर्ष पर्वतः कूटाश्च तीर्थः, श्रेणयः हदः सलिलानि पिण्डके भवति संग्रहणी । जम्बूद्वीपे खलु भदन्त ! द्वीपे भरतप्रमाणमात्रैः खण्डैः कियत् खण्डगणितेन प्रज्ञप्तम् ? गौतम ! नवतं खण्डशतं खण्डगणितेन प्रज्ञप्तम्, जम्बूद्वीपे खलु भदन्त ! द्वीपे कियद् योजनं गणितेन प्रज्ञप्तम् ? गौतम ? सप्तैव च कोटिशतानि नवतानि षट्पश्चाशच्छतसहस्राणि चतुर्नवतिश्च च सहस्राणि शतंद्वयद्धं च गणितपदम् १ । जम्बूद्वीपे खलु भदन्त ! द्वीपे कति वर्षाणि प्रज्ञप्तानि ? गौतम ! सप्तवर्षाणि प्रज्ञप्तानि, तद्यथा-भरत एरवतं हैमवतं हिरण्यवतं हरिवर्ष रम्यकवर्षे महाविदेहः। जम्बूद्वीपे खलु भदन्त ! द्वीपे कियन्तो वर्षधराः प्रज्ञप्ताः, कियन्तो मन्दराः पर्वताः प्रज्ञप्ताः, किषन्त चित्रकूटाः प्रज्ञप्ताः कियो विचित्रकूटाः कियन्तो दमपर्वताः, कियन्तः काञ्चन पर्वताः किवन्तो वक्षस्काराः कियन्तो दीववैताढयाः कियन्तो वृत्तवैताढयाः प्रज्ञप्ताः ? गौतम! जम्बूद्वीपे द्वीपे पडूवर्षधरपर्दताः एको मन्दरः पर्वतः, एकः चित्रकूटः, एको विचित्रकूटः द्वौ यमकपर्वतौ द्वे काञ्चनकपर्वतशते विंशति वक्षस्कारः, पर्वताः चतुत्रिशदीतायाः चत्वारो वृत्तवैतात्न्याः एवमेव सपूर्वापरेण जम्बू. द्वीपे द्वे एकोनसप्तत्यधिके पर्वतशते भवन्तील्याख्यायन्ते । जम्बूद्वीपे खलु भदन्त ! द्वीपे कियन्ति वर्षधरकूटानि क्रियन्ति वक्षस्कारकूटानि कियन्ति वैशाढयकूटानि क्रियन्ति मन्दरकूटानि प्रज्ञतानि ? गौतम ! षट्पञ्चाशद्वर्षधर कूटानि, एण्णवति वक्षस्कारकूटानि त्रीणि षडुत्तराणि वैताढयकूटशतानि नव मन्दरकूटानि प्रज्ञप्तानि, एवमेव सपूर्वापरेण जम्बूद्वीपे चत्वारि सप्तषष्टानि कूटशतानि भवन्तीत्याख्यातम् ? जम्बूद्वीपे खलु भदन्त ! द्वीपे भरते वर्षे कति तीर्थानि प्रज्ञतानि ? गौतम ! त्रीणि तीर्थानि प्रज्ञप्तानि तद्यथा-मामधं वरदाम प्रभासम्, जम्बूद्वीपे खलु भदन्त ! द्रोपे ऐरवते वर्षे कतितीर्थानि प्रज्ञप्तानि ? गौतम !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org