________________
प्रकाशिका टीका-षष्ठोवक्षस्कारः सू. २ द्वारदशकेन प्रतिपाद्यविषयनिरूपणम् ७५७ जंबुद्दीवे दीवे णउति महागाईको भवंतीति मक्खायं । जंबुद्दीवे दीवे भरहेरवएसु वासेसु कइ महागई यो पण्णत्ताओ गोवमा ! चत्तारि महाणईभी पन्नत्तानो तं जहा-गंगासिंधू रत्तारत्तबई तत्थ णं एगमेगा महागई चउदसहिं सलिलासहस्तेहिं समग्गा पुरस्थिमपञ्चरिथमेणं लवणसमुदं समप्पेइ, एकामेव सपुल्यावरेणं जंबुद्दीवे दीवे भरहेर. वएसु वासेसु छप्पण्णं सलिलालहस्ला भवतीति मक्खायंति। जंबुदीवेणं भंते ! दीवे हेमवयहेरण्णवएसु वासेसु कइ महाणईओ पण्ण. ताओ ? गोयमा! चत्तारि महागईओ पन्नताओ तं जहा-रोहिया रोहियंसा सुवण्णकूला रूप्पकूला, तत्थ णं एगमेगा महाणई अट्ठावीसाए अट्ठावीसाए सलिलासहस्सेहि समगा पुरथिमपञ्चस्थिमेणं लवणसमुदं समप्पेइ एकामेक सपुवावरेणं बंदीवे दीवे हेमश्यहेरपणाएतु बारसु. त्तरे सलिलासयसहरूले भक्तीति मक्खायं इति । जंबुहोवेणं भंते ! दीवे हरिवारम्भगवासेसु कई महाणईओ पन्नत्ताओ गोयमा ! चत्तारि महाणईओ पन्नताओ, तं जहा-हरीहरिकंता णरकंता णारिकता, तत्थ णं एगमेगा महाणई छपवाए २ सलिला सहस्तेहिं समग्गा पुरथिमपञ्चस्थिमेणं लत्रणसमुई समप्पेइ, एवामेत्र सध्वादरेणं जंबुद्दीवें दीवे हरिवालरम्मग मातेसु दोबउवीसा सलिलासयसहस्सा भवतीति मक्खाय । जंबुद्दीवेणं भंते दीवे महाविदेहेराले कइ महागईओ पन्नत्ताओ गोयमा ! दो महाणई ओ पन्नताओ तं जहा-सीवा य सीओया य तत्य णं एगमेगा महागई पंचहिं पंचहि सलिला सयसहस्सेहिं बत्तीसा एव स. लिलासहस्सेहि समग्गपुरथिमपचरिथमेणं लागलमुदं समप्पेड़ एवामेव सपुव्वावरेणं जंबुद्दीवेग दीवे महाविदेहे वासे दस सलिलासयसहस्ला चउसद्धिं च सलिला सहस्सा भवतीति भवता । जंजुद्दीदेणं भंते! दीवे मंदरस्स एअयस्त दक्षिणेणं के बइया सलिला सयसहस्सा पुरथिमपस्थिमाभिमुहा लयणसमुदं समप्येति ति ? गोयमा! एगे छ उणउए सलिलासपसहस्से पुरस्थिमपञ्चथिमाभिमुहे लवणसमुई समतित्ति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org