Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

View full book text
Previous | Next

Page 744
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. १२ शक्रस्य भगवतो जन्मपुरप्रयाणम् ___७४५ वेसमणे देवे जेणेव सरके देविंदे देवराया जाव पच्चप्पिणइ' ततः खलु तदनन्तरं किल स वैश्रमणो देवो यत्रैव शक्रो देवेन्द्रो देवराजो यावत्प्रत्यर्पयति समर्पयति, अत्रापि यावत्पदात् तत्रैवोपागच्छति, उपागत्य शक्राय उक्त प्रकारिकामाज्ञप्तिकामिति ग्राह्यम् । अथ अस्मासु स्वस्थान प्राप्तेषु निःसौन्दर्या सौन्दर्याधिके भगवति तीर्थङ्करे मा दुष्टा दुष्टदृष्टिं निःक्षिपन्तु, इति, तदुपायार्थ माह 'तएणं' इत्यादि 'तएणं से सके देविंदे देवराया अभियोगे देवे सदावेइ' ततः वैश्रमणेनाज्ञा प्रत्यर्पणानन्तरं खलु स शक्रो देवेन्द्रो देवराजः, आभियोगिकान् आज्ञाकारिणो देवान शब्दयति, आह्वयति 'सदावित्ता' शब्दयित्वा; आहूय, 'एवं वयासी' एवम् वक्ष्यमाणप्रकारेण, अवादीत् उक्तवान् किमुक्तवान् तत्राह 'खिप्पामेव' इत्यादि 'खिप्पामेव भो देवानुप्पिया!' क्षिप्रमेव शीघ्रातिशीघ्रमेव भो देवानुप्रियाः भगवओ तित्ययरस्स जम्मण णयरंसि सिंघाडग जाव महापहपहेसु महया-महया सद्देणं उग्घोसेमाणा उग्योसेमाणा एवं वदह' भगवतस्तीर्थङ्करस्य जन्मनगरे शङ्गाटकयावन्महापथपथेषु महता महता, विपुलेन विपुलेन शब्देन, उदोषयन्तः उद्घोषयन्तः, एवं वक्ष्यमाणप्रकारेण-बूत अत्र यावत्पदात् त्रिक चतुष्कचत्वरेति ग्राह्यम् । किं ब्रूत तत्राह-'हंदि सुगंतु भवतो बहवे भवणवइवाणमंतर जोइस वेमाणिया देवा य देवीओष जेणं देवाणुप्पिया ! तित्थयरस्स तित्थयरमाऊएवा असुभं मणं पधारेइ' हन्त ! श्रृण्वन्तु भवन्तो बहवो वानव्यन्तर ज्योतिष् कवैमानिकादेवाश्च देव्यश्च देव जहां पर देवेन्द्र देवराज शक्र विराजमान था वहां पर जाकर उसे खबर करदी 'तएणं से देविंदे देवराया सक्के आभिओगे देवे सदावेइ' इसके अनन्तर उस देवेन्द्र देवराज शक ने आभियोगिक देवों को बुलाया-'सदावित्ता एवं वयासी' और बुलाकर उनसे ऐसा कहा-विप्पामेवभो देवाणुप्पिया! भगवओ तित्थपरस्स जम्मणणथरंसि सिंघाडग जाव महापहपहेसु मया २ सद्देणं उग्घो. सेमाणा २ एवं वदह हे देवानुप्रियो ! तुम शीघ्र ही भगवान तीर्थंकर के जन्मनगर में जो शृङ्गाटक आदि महापथ पथ हैं उनमें जाकर जोर २ से घोषणा करते करते ऐसा कहो. यहाँ यावस्पद से 'त्रिक, चतुष्क और चत्वर' इन मागोंका ग्रहण हुआ है 'हंदि सुगंतु भवतो वह भगवइवागमंतरजोइसवेमाणिया देवा य देवीओ દેવ ક્યાં દેવેન્દ્ર દેવરાજ બિરાજમાન હતા ત્યાં આવીને તેમને કાર્ય પૂર્ણ કર્યાની ખબર આપી. 'त एणं से देरि दे देवराया सरके अभिओगे देवे सहावेइ' त्यार माह ते हेवेन्द्र १२:०४ शई माभियोग दुवाने मोसाव्या. 'सदावित्ता एवं वयासी' भने मसावीनतमने का प्रमाणे , 'खिप्पामेव भो देवाणुप्पिया ! भगवओ तित्थयरस्स जम्मणणयरंसि सिंघाडग जाव महापहप हेसु महया २ सदेणं उग्घोसेमाणा २ एवं वदह' 3 आनुप्रिये ! तमे शीर ભગવાન તીર્થકરના જન્મનગરમાં જે શૃંગાટક વગેરે મહાપ છે ત્યાં જઈને જેર–શેરથી घोषणा ४२ ॥ प्रभारी ४31-मही यावत ५४थी 'त्रिक, चतुष्क मने चत्वर' ये भी गृहीत यया छ. 'हंदि सुणंतु भवंतो बहवे भवणवइ वाणमंतरजोइसवेमाणिय देवाय देवीओ ज. ९४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798