Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

View full book text
Previous | Next

Page 753
________________ अम्बूद्वीपप्रज्ञप्तिसूत्रे यदेते जीवा जम्बूद्वीपे मृत्वा पुनरुत्पत्यय लवणसमुद्रं गच्छन्ति, केचन जम्बूद्वीपे मृत्वा उत्प त्यर्थं लवणसमुद्रं न गच्छन्ति इति चेत् अत्रोच्यते-कर्मबलादिति, अयं भावः-मनोवाकायैः समुत्पादित कर्माणो जीवाः शुभाशुभकर्मपरतन्त्राः केचन गच्छन्ति, केचन न गच्छन्ति जीवानां तथा स्वकर्मवशतया गत्यागतौ वैलक्षण्यसंभवात् इति । 'एवं लवणसमुदस्स जंबुद्दीवे दीवे णेय,' इति, एवं लवणसमुद्रस्थापि जम्बूद्वीपे द्वीपे नेतव्यमिति जम्बूद्वीपसूत्रवदेव लवणसमुद्रसूत्रे जीवानां मरणमागमनं च ज्ञातव्यमिति, अयं भावः-अत्रापि जम्बूद्वीपसूत्रवदेव आलापको वक्तव्य स्तथाहि-'लवणसमुदेणं भंते ! जीवा उदाइत्ता उदाइता जंबृद्दीवे पञ्चायति ? अत्थे गइया पञ्चायंति, अत्थेगइया नो पञ्चायति' लवणसमुद्रे खलु भदन्त ! जीवा उवाय उद्राय जम्बूद्वीपे प्रत्यायान्ति ? सन्त्येकके प्रत्यायान्ति, सन्त्येकके नो प्रत्यायान्ति, हे भदन्त ! लवणसमुद्रे वर्तमाना जीवा आयुष्ककर्मक्षयात् मरणं प्राप्य तदन्तरं पुनरुत्पत्त्यर्थ जम्बूद्वीपे गच्छन्ति नवेति गौतमस्य प्रश्नः, भगवानाह-हे गौतम ! सन्ति केचन तथाविधा जीवा ये लवणसमुद्रे मृत्वा उत्पत्त्यर्थ जम्बूद्वीपे समागच्छन्ति, केचन जीवा लवणसमुद्रे मृत्वा पुनरुत्पत्यर्थे जम्बूद्वीपे ना गच्छन्ति, कथमेवं भवतीति चेत् जीवानां स्वकर्मपाधीनतया तथा तथागति वैचित्र्यसंभवादिति ॥ सू० १॥ जम्बूद्धीप में मरकर लवण समुद्र में जन्म लेते हैं और कितने * जीव वहां जन्म नहीं लेते हैं ? तो इसके उत्तर उनके द्वारा अजित उनका कर्म है तात्पर्य है कि प्रत्येक जीव अपने अपने मन वचन और काय के शुभ और अशुभ कर्मों का बन्ध किया करता है अतः उसी के अनुसार परतन्त्र हुए उन जीवों का भिन्नर पर्यायों में उत्पाद होता रहता है । इस कारण कितनेक जीवों का वहां उत्पाद होता है और कितनेक जीवों का वहां उत्पाद नहीं होता है । 'एवं लवणसमु. इस्स वि जवुद्दीवे दीवे णेयव्वं' इसी तरह से लवणसमुद्र में मरे हुए कितनेक जीवों का उत्पाद जम्बूद्वीप में होता है और कितनेक जीवों का वहां उत्पाद नहीं होता है यहां पर आलापक जम्बूद्वीप सूत्र के जैसा ही जानना चाहिये ભદંત ! એવું શા કારણથી થાય છે કે કેટલાક જ જંબુદ્વીપમાં જન્મ ગ્રહણ કરે છે. અને કેટલાક જીવે ત્યાં જન્મ ગ્રહણ કરતા નથી? તે આને જવાબ એ જ છે કે તેમના વડે અર્જિત કર્મ જ તેમને તાત્ પ્રદેશમાં જન્મગ્રહણ કરાવે છે. તાત્પર્ય આ પ્રમાણે છે કે દરેક જીવ પોત-પોતાના મનવચન અને કાયના શુભ અને અશુભ કર્મોને બંધ કરે છે. એથી તે મુજબ જ પરતંત્ર થયેલા તે જીવેની ભિન્ન-ભિન્ન સ્થાનમાં ભિન્ન-ભિન્ન ગતિઓમાં તેમજ ભિન્ન-ભિન્ન પર્યાયમાં ઉત્પત્તિ થતી રહે છે. એથી કેટલાક જીવે ત્યાં उत्पन्न थाय छे. मन मा व त्या त्पन्न यता नथी. 'एवं लवणसमुदस्स वि जंबु. द्दीवे दीवे णेयव्वं' 24t प्रमाणे समुद्रमा मृत्यु पासा वनी पत्ति જંબુદ્વીપમાં હોય છે અને કેટલાક ની ઉત્પત્તિ હોતી નથી. અહીં.' આલાપક જંબૂ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798