Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
७४२
जम्बूद्वीपप्राप्तिसूत्रे झुम्बनतां प्रापिताः हारहाराश्च परिकर झुम्मनकता प्रापिता इति 'तणं भगवं तित्थयरे अणिमिसाए विट्ठीर देहमाणे देहमाणे मुहं सुहेणं भिरममाणे२ चिट्टइ' तं पूर्वोक्तं खलु भगवान् तीर्थङ्करः, अनिमिषया निनिमिषया दृष्टया अत्यादरपूर्वकदृष्टया पश्यन् पश्यन् प्रेक्षमाणः प्रेक्षमाणः, सुखं सुखेन अभिरमपाणः:-रवि कुस्तिष्ठति 'तएणं से सक्के देविंदे देवराया वेसमणं देवं सदावेइ ततः तदनन्तरं खलु स शक्रो देवेन्द्रो देवराजो वैश्रवणम्-उत्तर दिक्पालं देवं शब्दयति आह्वयति 'सदावित्ता' शब्दयित्वा, आहूय एवं वयासी' एवम् उक्तप्रकारेण - अवादीत् उक्तवान् किमुक्तवान्-तत्राइ 'सिप्पामेव' इत्यादि 'खिप्पामेव भो देवाणुप्पिया ! क्षिप्रमेव शीघ्रातिशीघ्रमेव भो देवानुप्रिय ! 'बत्तीसं हिरण्यकोडीओ बत्तीसं सुवण कोडीओ. वत्तीसं गंदाई वत्तीसं भदाई सुमगे सुभगरूबजुव्बणलावण्णेअ भगवओ तित्थयरस्स जम्मणभवणंसि साहराहि' द्वात्रिंशतं हिरण्यकोटीः, रजतकोटीः, द्वात्रिंशतं मुवर्णकोटीः द्वात्रिंशतं नन्दानि वृत्त लोहासनानि द्वात्रिंशतम् भवाणि भद्रासनानि सुभगानि शोभनानि सुभगरूप. अर्थात् झुनझुने से युक्त था सुवर्ण के बरकों से मण्डित था एवं अनेक मणियों तथा रत्नों से निर्मित विविध हारों से अर्धारों से उपशोभिल समुदायवाला था उसे भगवान् तोथैकर के ऊपर तने हुए चंदोवा में लटका दिया 'तपणं भगवं तित्थयरे अणिमिसाए दिडीए देहमागे २ सुहं सुहेणं आमरममाणे २ चिट्टइ' भगवान् तीर्थकर इस झुम्बनक युक्त श्री दासगण्ड को अनिनिय दृष्टि से देखते देखते सुखपूर्वक आनन्द के साथ खेलते रहते 'तएणं से सक्के देविंदे देवराया वेसमणं देवं सद्दावेइ' इसके बाद देवेन्द्र देवराज शक ने श्रमण कुबेरको बुलाया सदायित्ता एवं वयासी' और बुलाकर के उसले ऐसा कहा-'खिप्पामेष भो देवाणुप्पिआ! बत्तीसं हिरण्णकोडीओ बत्तीसं सुषणकोडीओ बत्तीसं भद्दाई सुसगे सुभगरूबवणलावण्णे अ भगओतित्थयरस्स जम्मणभवमंसि साहराहि' हे देवानुप्रिय ! तुम शीघ्र ही ३२ हिरण्यकोटियों को, ३२ सुवर्णको મડિત હતું એવું અનેક મણિએથી તેમજ રત્નથી નિર્મિત વિવિધ હાથી, અર્થહરોથી, ઉ શભિત સમુદાય યુક્ત હતું તેને ભગવાન તીર્થકરની ઉપર તાણવામાં આવેલા ચંદરपामा सटी दी. 'तण्णं भगवं तित्थयरे अनिमिसाए दिदीए देहमाणे २ सुहं सुहेणं अभिरममाणे २ चिदई' भवान् ती ४२ ते अपन४ युत श्रीमने मानिमिष रथी नेता-तां सुप ५०४ान साथै २मता रखता. 'तषणं से सक्के देदे देवराया वेसमा देवे सदावेइ' त्या२ मा हेवेन्द्र १२:४१. म मेरो मामाच्य.. 'सदा वित्ता एवं वयासी' मन मेसीन तेन ॥ प्रमाणे हो-'खियामेत्र भो देवाणुप्पिआ बतीसं हिरण्णकोडीओ बत्तीस सुदण्णकोडीओ बतीसं भदाई सुभगे सुभगरजुव्वणलावण्णे अ भगवो तित्ययरस्स जम्मणभवणंसि साहरा ह' 3 देवानुप्रिय! तमे ' 3२ ६२५५३॥2એને, કર સુવર્ણ કટિઓને, ૩૨ નન્દને–વૃત હાસને તેમજ ૩૨ ભદ્રાસને કે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org