Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

View full book text
Previous | Next

Page 738
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. १२ शकस्य भगवतो जन्मपुरप्रयाणम् ७३९ निष्कमन्ति निष्क्रम्य क्षिप्रमेव भगवस्तीर्थङ्करस्य जन्मनगरेशृङ्गाटक यावत् एवमवादिषुः इन्त श्रृष्यन्तु भवन्तो बहवो भवनपति यावत् यो खलु देवानुप्रियाः तीर्थङ्करस्य यावत् स्फुटतु इति कृत्वा घोषणं घोषयन्ति घोषयित्वा एतामाज्ञप्तिको प्रत्यर्पयन्ति, ततः खलु ते बहवो भवनपतिवानव्यन्तरज्योतिष्कवैमानिका देवाः भगवतस्तीर्थङ्करस्य जन्ममहिमानं कुर्वन्ति कृत्वा यत्रैव सन्दीश्वर द्वीप स्लोगच्छन्ति उपागत्य अष्टाहिका महामहिमाः कुर्वन्ति यस्या मेव दिशि प्रादुर्भूतास्तस्या मेव दिशि प्रतिगताः ॥सू.१२॥ टीका-'तएणं से सके देविदे देवराया पंचसके विउव्वइ' ततः-तीर्थङ्करवन्दनाद्यनन्तरं खलु स शक्रो देवेन्द्रो देवराजः, पञ्चशक्रान् विकुर्वति-स एव शक्रो विकुर्वणाशक्त्या पश्चधाभवतीत्यर्थः, विउव्यित्ता' विकुर्वित्वा एकः पञ्चधा भूत्वा तेषु पञ्चमु मध्ये 'एगे सक्के भयवं. तित्य यरं करयलपुरेणं गिण्हइ' एकः शक्रो भगवन्तं तीर्थङ्करं करतलपुटेन करतलयोःउर्ध्वाधोव्यवस्थितयोः पुटम् शुक्तिका संपुटमिवेत्यर्थः, तेन करतलपुटेन गृह्णाति, 'एगे सक्के पिट्टओ आयबत्तं धरई' एकः शक्रः, तस्य शक्रस्य पृष्टत आतपत्रं छत्रं धरति 'दुवे सका उभयो पासिं चामरुक्खेवं करेंति' द्वौ शक्रौ तस्य तीर्थङ्करस्य उभयोः पार्श्वभागे चामरोत्क्षेपं चामरोत्क्षेपणं कुरुतः 'एगे सक्के वजपाणी पुरभो पगड' एकः शक्रः पुरतः वज्रपाणिः सन् वज्रःप्राणौ हस्ते यस्य स तथा धूतः प्रकर्षति अग्रे प्रवर्तते । इत्यर्थः 'तर णं से सक्के 'तएणं से सक्के देविंदे देवराया पंच सक्के विउच्चइ' इत्यादि टीकार्थ-इसके बाद उस से सक्के देविंदे देवराया' देवेन्द्र देवराज शक्र ने 'पंच सो पांच शक्रों की 'विउच्चई विकुर्वणा की-अर्थात् अपने रूपको पांच शकों के रूप में परिणमा लिया इनमें से 'एगे सके भगवं तित्थयरं करयलपुडेणं गिण्ड' एक शक्र स्पने भगवान् तीर्थकर को अपने करतलपुट से पकडा 'एगे सक्के पिट्टओ आरवत्तं धरेह' एक दूसरे शक रूपने उनके ऊपर पीछे खडे होकर छत्र ताना 'दूधे सर का उमओ पासिं चामरुक्षेत्र काति' दो शक्र रूपों ने दोनों ओर खडे होकर उन पर चमर ढोरे 'एगे सक्के वज्जपाणी पुरओ पगडूइ' एक शक रूपने हाथमें वन ले लिया और वह उनके समक्ष खडा हो गया 'तए णं से ___त एणं से सक्के देविंदे देवराया पंच सक्के' इत्यादि -त्यार ४ ते 'से सक्के देविंदे देवराया' हेवेन्द्र ४२२००४ शडे 'पंच सक्के' पांच शनी 'विठाई' विए। ४२१. मेटले पोताना ३५नु पांय शोना ३५मां परिमन यु. भांथी 'एरो सक्के भगवं तित्थयरं करयलपुडेगं गिण्हइ' ४ शन। ३थे भावान् तीथ ४२२ पेताना ४२६ Y341341 'एगे सक्के पिडओ आयवत्तं धरेई' मे भात ॥ ३पे ५४ मा २सीने तेमनी ५२ छत्र एयु. 'दुवे सक्का उभओ पासि चामरुक्खेवं करेंति' मे शोना ३पी साबननासन्न वासभा । २हीन तमनी ७५२ यभर ढल्या. 'एगे सक्के वज्जवाणी पुरओ पगड्ढई' ३४ ॥ ३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798