Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text ________________
जम्बूद्वीपप्राप्तिसूत्रे वाणमंतरजोइसवेमाणिया देवा भगवओ तित्थयरस्स जम्मणमहिम करेंति करित्ता जेणेव गंदीसरदीवे तेणेव उवागच्छति उवागच्छित्ता अट्टाहियाओ महामहिभाओ करेंति करित्ता शमेव दिसिं पाउभूआ तामेव दिसिं पडिगया ॥सू० १२॥ __ छाया-ततः खलु स शक्रोदेवेन्द्रो देवराजः पश्चशक्रान् विकुर्वति विकुर्विवा एकः शक्रः भगवन्तं तीर्थङ्करं करतलपुटेन गृह्णति एकः शक्रः, आतपत्रं धरति द्वौ शक्रौ उभयोः पार्श्वयोः चामरोतक्षेपं कुरुतः, एकः शक्रो बज्रपाणिः पुरतः प्रकर्षति ततः खलु स शक्रः चतुरशीत्या सामानिक सहर्यावदन्यैश्च भवनपति वानन्यन्तरज्योतिष्पादैमानिकः देवैर्देवीभिश्च साद्धसंपरिवृत्तः, सर्वर्या यानादितरवेण तया उत्कृष्टया यत्रैव भावतस्तीर्थङ्करस्य जनानगरं यत्रैव च जन्मभवनं यत्रै तीर्थकरमाता तत्रोपागच्छति उपागत्य भगवन्तं तीर्थङ्करं मातुः पाव स्थापयति स्थापयित्वा तीयङ्करप्रतिरूपक प्रतिसंहरति प्रतिसंहृत्य एकं महत् क्षोमयुगलं कुण्डलयुगलं च भगवतस्तीर्थङ्करस्थ उच्छीर्षकमूले स्थापयति स्थापयित्वा एकं महान्तं श्रीदामगण्डं श्रीदामकाण्ड वा तपनीयलम्बूषकं सुवर्णप्रतरकपण्डितं नानामणिरत्नविविधहारार्द्धहारोपशोभितसमुदयं भगवतस्तीर्थकरस्य उल्लोचे निक्षिपति तं खलु भगवान् तीर्थङ्करः, अनिमिषया दृष्टया पश्यन् सुखं सुखेन अभिरममाणस्तिष्टतिः ततः खलु स शक्रो देवेन्द्रो देवराजो वैश्रमण देवं शब्दयति शब्दयिता एवमवादीत् क्षिप्रमेव भो देवानुप्रिय ! द्वात्रिंशतं हिरण्यकोटी द्वात्रिंशतं मुवर्ण कोटी: द्वात्रिंशतं नन्दानि द्वात्रिंशतं भद्राणि सुभगानि सुभगरूप यौवन लाव ण्यानि च भगवतस्तीर्थङ्करस्य जन्मभरने संहर संहत्य एतामाज्ञप्तिकां प्रत्यर्प य । ततः खलु वैश्रमणो देवः, शक्रेण यावत्-विनयेन वचनं प्रतिशृणोति प्रतिश्रुत्य जम्भकान देवान् शब्दयति शब्दयित्वा एव मवादीत् क्षिप्रमेव भो देवानुप्रियाः ! द्वात्रिशतं हिरण्यकोटीः, याव दभगवतस्तीर्थङ्करस्य जन्मभवने संहरत संहृत्य एतामाझप्तिका प्रत्यपयत । ततः खलु ते जम्भकादेवा वैश्रमणेन देवेन एवमुक्ताः सन्तो हृष्ट तुष्ट यावक्षिप्रमेव द्वात्रिंशतं हिरण्यकोटी: यावत्-च भगवतस्तीर्थङ्करस्य जन्मभवने संहरन्ति संहृत्य यत्रैव वैश्रमणो देवः, तत्रैव यावत् प्रत्यर्पयति । ततः खलु स वैश्रमणो देवो यत्रैव शक्रो देवेन्द्रो देवराजो यारत् प्रत्यर्पयति, ततः खलु स शक्रो देवेन्द्रो देवराजः, आभियोगिकान् देवान् शब्दयति शब्दयित्वा एवमवादीत क्षिप्रमेव भो देवानुप्रियाः ! भगवतस्तीर्थंकरस्य जन्मनगरे श्रृङ्गाटक यावन्महापथपथेषु महता शब्देन उद्घोषयन्त एवं वदत हन्त ? श्रृण्वन्तु भवन्तो रहयो भवनपति वानव्यन्तरज्योतिष्कवैमानिका देवा देव्यश्च यः खलु देवानुप्रिया ! तीर्थङ्करस्य तीर्थङ्करमातुर्वा अशुभं मनः, प्रधारयति तस्य खलु आर्यक मञ्जरिकेव शतधा मूर्द्धानं स्फुटतु इति कृत्वा घोषणं घोषयत घोषयित्वा एतामाज्ञप्तिका प्रत्यर्पयत इति । ततः खलु ते आभियोगिका देश यावत् एवं देव इति आज्ञायाः प्रतिश्रृण्वन्ति प्रतिश्रुत्य शक्रस्य देवेन्द्रस्य देवराजस्य अन्तिकात् प्रति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798