Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका- चतुर्थ वक्षस्कारः सू. २८ द्वितीय सुकच्छविजयनिरूपणम्
३५५
नवरं केवलम् 'खेमपुरा रायहाणी' क्षेमपुरा राजधानी, तत्र 'सुकच्छे राया' सुकच्छो राजा सुकच्छ नामा राजा चक्रवर्ती 'समुप्पज्जई' समुत्पद्यते विजयस्वायत्तीकरणादिकं 'तहेव' तथैवकच्छवदेव 'स' सर्व वाच्यमितिशेषः । अथ प्रथमान्तरनदीं वर्णयितुमुपक्रमते - ' कहि णं भंते ' इत्यादि - क्व खलु भदन्त ! 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'महाविदेहे वासे' महाविदेहे वर्षे ' गाहावइकुंडे' ग्राहावतीकुण्डं ग्राहावत्याख्यान्तरनदी प्रभवस्थानं 'पण्णत्ते' प्रज्ञप्तम् ?, इति प्र भगवानाह - 'गोयमा !" गौतम ! 'सुकच्छविजयस्स' सुकच्छविजयस्य 'पुरत्थिमेणं' पौरसत्येन - पूर्वदिशि 'महाकच्छस्स विजयस्स' महाकच्छस्य विजयस्य 'पच्चत्थिमेणं' पश्चिमेन - पश्चिमदिशि 'णीलवंतस्स वासहरपव्वयस्स' नीलवतो वर्षघरपर्वतस्य 'दाहिणिल्ले' दाक्षिणात्ये 'णितंबे' नितम्बे मध्यभागे 'इत्थ' अत्र अत्रान्तरे मध्यभागसमीपे 'णं' खलु 'जंबूदीवे कच्छे विजए तहेव सुकच्छे णामं विजए पण्णत्ते' यह सुकच्छ नामका विजय उत्सर से दक्षिण दिशातक आयत लम्बा है और पूर्व से पश्चिम तक विस्तीर्ण है इत्यादि रूपसे सब कथन कच्छ विजय प्रकरण में जैसा कहा गया है वैसाही वह सब कथन इस सुकच्छ विजय प्रकरण में भी करलेना चाहिये 'णवरं खेमपुरा रायहाणी, सुकच्छे राया, समुप्पज्जइ तहेव स' परन्तु यहां पर क्षेमपुरा नामकी राजधानी है उसमें सुकच्छ नामका चक्रवर्ती राजा शासन करता है इत्यादि सब कथन जैसा कच्छ विजय प्रकरण में कच्छ चक्रवर्ती राजा के सम्बन्ध में किया जा चुका है वैसाही वह सब कथन यहां पर भी कहलेना चाहिये ।
'कहि णं भंते ! जवुद्दीवे दीवे महाविदेहे वासे गाहावइकुडे पण्णत्ते' हे भदन्त ! जम्बूद्रीप नामके इस द्वीपमें वर्तमान महाविदेह क्षेत्र में ग्राहावती नामका कुंड कहां पर कहा गया है ? इसके उत्तर में प्रभु कहते हैं - 'गोयमा । सुकच्छ विजयस्स पुरत्थिमेणं महाकच्छस्स विजयस्स पच्चत्थिमेणं णीलवंतस्स बासहरत्रयस्स दाहिणितले णितंवे एत्थ णं जवुद्दीवे दीवे महाविदेहे वासे
પશ્ચિમ સુધી વિસ્તી છે. ઇત્યાદિ રૂપથી સર્વ કથન કચ્છ વિજય પ્રકરણમાં જે પ્રમાણે કડેલુ છે તેવુ જ બધું કથન આ સુકચ્છ વિજય પ્રકરણમાં પણ સમજી લેવુ જોઇએ. 'णवरं खेमपुरा रायहाणी सुकच्छे राया, समुप्पज्जइ तहेव सव्वें' पशु अडी क्षेभपुरा नामह રાજધાની છે તેમાં મુકચ્છ નામક ચક્રવર્તી રાજા શાસન કરે છે, વગેરે મધુ કથન જેવુ કચ્છ વિજય પ્રકરણમાં કચ્છ ચક્રવતી રાજાના સંબંધમાં સ્પષ્ટ કરવામાં આવેલ છે. તેવુ જ બધું કથન અહીં પણ સમજી લેવું જોઇએ.
'कहिणं भंते! जंबुद्दीवे दीवे महाविदेहे वासे गाहावइकुंडे पण्णत्ते' हे लत् ! भ्यूદ્વીપ નામક આ દ્વીપમાં વમાન મહાવિદેહ ક્ષેત્રમાં ગ્રાહાવતી નામક કુંડ ક્યા સ્થળે मावेस छे? सेना श्वाश्रभां प्रभु ! छे - 'गोयमा ! सुकच्छविजयस्स पुरत्थिमेणं महा कच्छस्स विजयस्स पच्चत्थिमेणं णीलवंतस्स वासहरपव्त्रयस्स दाहिणिल्ले णितंबे एत्थणं जंबु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org