Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बूद्वीपमाप्तिस्त्र वैजयन्ती च पार्श्वतो लघुपताद्वययुक्तः पताका विशेषः 'समूसिमा' समुच्छ्तिा समुन्नता गगनतळमनुलिखन्ती अनुस्पृशन्ति एते कलशादयः पदार्थाः पुरतो यथानुपूर्व्या संप्रस्थिताः 'तयणंतरं छत्तभिंगारं' तदनन्तरं छत्रभृङ्गारम् छत्रं च भृङ्गारश्च छत्रभृङ्गारम् समाहारादेकवद्भावः नपुंसकत्वं च तत्र छत्रम् 'वेरुलिअभिसंतविमलदंडं पलंचं कोरंडमकदामोवसोहिअं चंदमंडलनिभं समृसि विमलं' इति वर्णकयुक्तम् भरतस्य विनीता राजधानी प्रवेशाधिकारतो ज्ञेयम् इदं च तत्रैव तृतीयवक्षस्कारे द्रष्टव्यम् भृङ्गारश्च विशिष्टवर्ण चित्रोपेतः पूर्व च भृङ्गारस्थ जलपूर्णत्वेन कथनात् अयं च जलरिक्तत्वेन इति न पौनरुक्त्यम् पुरतो यथानुपूर्त्या संप्रस्थितम्, महेन्द्र विशेषणान्याह-'तयणंतरं च णं वइरामयवट्टलट्ठसंठिी सुसिलिट्ठपरिघट्ट मट्ठसुपइटिए' तदनन्तरं च खलु वज्रमयवृत्तष्टसंस्थित मुश्लिष्टपरिघृष्टमृष्टसुप्रतिष्ठतः, तत्र वनमयः रत्नमयः तथा वृत्तं वर्तुलं लष्टं मनोज्ञं संस्थितं संस्थानम् आकारो यस्य स तथाभूतः तथा सुश्लिष्टः सुश्लेषापन्नावयवः सुसंगत इत्यर्थः परिघृष्ट इव परिघृष्टः खरशाणया पाषाणवत् मृष्ट इव मृष्टः मार्जितः सुकुमारशाणया पाषाणप्रतिमेव सुप्रतिष्ठितः नतु तिर्यपतिततया वक्रः ततः एतेषां कर्मधारयः, अत एव 'विसि?' शेषध्वजेभ्यो विशिष्टः परिमण्डिताभिरामः, अनेकानि बराणि पञ्चवर्णानि कुडभीनां लघुपताकानां सहाणि तैः तथा 'था 'अणेगवर पंचवण्णकुडभीसहस्स परिमंडियाभिरामे' अनेकवरपञ्चवर्णकुडभी सहस्रणं वइरामय वट्टलह संठिय सुसिलिट्ठ परिघट्टमट्ट सुपइटिए विसिट अणेगवरपंचवण्णकुडभीसहस्सपरिमंडियाभिरामे, वाउqय विजय वैजयंती पडागा छत्ता इच्छत्तकलिए, तुंगे गगणतलमणुलिहंतसिहरे, जोयणसहस्समूसिए, महइ महा. लए, महिंदज्झए पुरओ अहाणुपुवीए संपत्थिएत्ति' इनके चलने के बाद महेन्द्र ध्वज प्रस्थित हुआ यह महेन्द्र ध्वज रत्नमय था इसका आकार वृत्त-गोल एवं लष्ट मनोज्ञ था सुश्लिष्ट मसण चिकना था खरसाण से घिसी गई पाषाण प्रतिमा की तरह यह परिमृष्ट था सुकुमार शाणसे घिसी गई पाषाण प्रतिमा की तरह यह मृष्ट था सुप्रतिष्ठत था इसी कारण यह शेष ध्वजाओं की अपेक्षा विशिष्ट था तथा अनेक पांचो रंगोवाली कुडभियों के लघुपताकाओं के समूहो अणेगवरपंचवण्णकुडभीसहस्सपरिमंडियाभिरामे, वाउछुय विजयवैजयंतीपडागा छत्ताइच्छत्तकलिए, तुंगे गगणतलमणुलिहंतसिहरे, जोयणसहस्समूसिए, महइ महालए, महिंदज्झए, पुरओ, अहा. गुपुबीए संपत्थिएत्ति' से सना प्रस्थान पछी भडेन्द्र६३४ प्रस्थित थये. • भईन्द्र१०४ રત્નમય હતે, એનો આકાર વૃત્ત ગેળ તેમજ લગ્ટ- મને હતું. એ સુશ્લિષ્ટ મરૂણ સુચિકણ હતે. ખરસાણુથી ઘસવામાં આવેલી પ્રસ્તર પ્રતિમાની જેમ એ પરિકૃષ્ટ હતે. સુકુમાર શાણ ઉપર ઘસવામાં આવેલી પાષાણ પ્રતિમાની જેમ આ મૃષ્ટ હતું, સુપ્રતિષ્ઠિત હતા. એથી જ આ શેષ ધવની અપેક્ષાએ વિશિષ્ટ હતું. તેમજ અનેક પાંચ રંગે વાળીકુડભિએના-લઘુ પતાકાઓના સમૂહથી એ અલંકૃત હતે. હવાથી 'પિત વિજયજયંતીથી તેમજ પતાકાતિપતાકાઓથી તથા છત્રાતિછત્રોથી એ કલિત હતે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org