Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

View full book text
Previous | Next

Page 709
________________ ७० जम्बूद्वीपप्रज्ञप्तिसूत्रे नर्त्तनम् तथा चक्रार्द्धचक्रवालम् चक्रस्य रथाङ्गस्याद्वै द्रूपं यच्चक्रवालं मण्डलं तदाकारेण नर्त नम् भर्द्धमण्डलाकारेणेत्यर्थः तदभिनयं नाम नाटकम् नटानां नर्त्तने संस्थाविशेष प्रधानम् नाम नाटकम् ४ चतुर्थम् । अथ पञ्चमम् - चंन्द्रावलिप्रविभक्तिर्यावलि प्रविभक्ति वलयताराहं सैकमुक्ताकनकरत्नावलिप्रविभक्त्यभिनयात्मकम् आवलिनविभक्तिनामकम् तत्र चन्द्राणामावलिः श्रेणिस्तस्याः प्रविभक्तिः विच्छित्तिः रचनाविशेषः, तदभिनयात्मकम् तथा सूर्यावलिप्रविभक्त्यभिनयात्मकम् तथा वयावलि प्रविभक्त्याभिनयात्मकम् एवं तारादिरत्नान्तेषु पदेषु आवल्यादि शब्दो योजनीयः अथमर्थः पक्तिस्थितानां रजतस्थालहस्तानां भ्रमरीपरायणानां नटानां नाट्यम् एवं वलय हस्तानां नटानां वलयनाट्यम् अनयैव रीत्या तत्स द्रशवस्तुदर्शनेन तत्तदभिनयकरणं तत्तन्नामकं नाटयं विज्ञेयम् एतच्च आवलिकाबद्धमित्यावलिका प्रविभक्ति नामकं नाट्यम् ||५॥ अथ षष्ठम् - चन्द्रसूर्योद्गमनप्रविभक्ति कृतम् उद्गमनप्रविभक्तिनामक नाट्यम् तत्र सूर्यर्या - रुद्रमनम् उदयः तत्प्रविभक्तिः रचनाविशेषः तदभिनयगर्भम् यथा उदये सूर्यचन्द्रयोरुणं मण्डलं प्राच्यां चारुणः, प्रकाशस्तथा यत्राभिनीयते तदुद्गमनप्रविभक्ति-नाटयम् || ६ || अथ सप्तमम् - चन्द्रसूर्यागमनप्रविभक्ति नाटकम् तत्र चन्द्रस्य स्वविमानस्य आगमनम् आका - सामने धनुष की आकार की श्रेणिमें रहकर नर्तन करते हैं एकतश्चक्रवाल में एक दिशा नटजन मण्डलाकार में होकर नर्तन करते हैं द्विघातश्चक्रवाल में परस्पर में आमने सामने दिशामें मंडलाकार में होकर नटजन नर्तन करते हैं । चक्रार्धचक्रवाल नाटय में चक्र के पहिये के आकार में विभक्त होकर नर्तकजन नर्तन करते है । पांचवां नाटक - चन्द्रावलि प्रविभक्ति, सूर्यावलिप्रविभक्ति, वलयावलिप्रविभक्ति, तारावलिप्रविभक्ति, हंसावलिप्रविभक्ति, एकावलिप्रविभक्ति, मुक्तावलीप्रविभक्ति, कनकावलिप्रविभक्ति, रत्नावलिप्रविभक्ति के भेद से अनेक प्रकार का है छट्ठा नाटक चन्द्र सूर्योद्गमनप्रविभक्ति नामका है सातवां नाटक चन्द्रसूर्यागमनप्रविभक्ति नामका है आठवां नाटक चन्द्रसूर्यावरणप्रविभक्ति नामका है ९ वां કરે છે, દ્વિધાતા ચકે નાટકમાં સામસામા ધનુષાકાર શ્રેણીમાં રહીને નન કરે છે. એકતચક્રવાલમાં એક દિશા તરફ નટત મંડળાકારમાં થઈને નન કરે છે. દ્વિષાત શ્ચકવાલમાં પરસ્પરમાં સામ-સામેની દશામાં મડલાકારમાં થઇને નાના નન કરે છે. ચક્રા ચક્રવાલ નાદ્ધમાં ચક્રના પૈડા મુજબ આકારમાં વિભક્ત થઈને નર્તકને નાચે છે. પંચમ નાટક ચન્દ્રાવલિ પ્રવિભક્તિ. સૂર્યાવલિ પ્રવિભક્તિ. વાયા લિ પ્રભક્તિ, તારા. વલિ પ્રવિભક્તિ, હું સાવલિપ્રવિભક્તિ, એકાવલિ પ્રñિભક્તિ, મુક્તાવલિ પ્રવિભક્તિ કનકા વલિ પ્રવિભક્તિ રત્નાવલિ પ્રત્રિભક્તિના ભેથી અનેક પ્રકારતુ છે. ષષ્ઠ નાટક ચન્દ્ર સૂર્યદ્મન-પ્રવિશક્તિ નામક છે. સપ્તમ નાટક ચન્દ્ર-સૂર્યાગમન પ્રવિભક્તિ નામક છે. અષ્ટમ નાટક ચન્દ્ર-સૂર્યાવરણ પ્રવિભક્તિ નામ છે. નવમ ચન્દ્ર સૂર્યાસ્તમયન પ્રવિભક્તિ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798