SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ ७० जम्बूद्वीपप्रज्ञप्तिसूत्रे नर्त्तनम् तथा चक्रार्द्धचक्रवालम् चक्रस्य रथाङ्गस्याद्वै द्रूपं यच्चक्रवालं मण्डलं तदाकारेण नर्त नम् भर्द्धमण्डलाकारेणेत्यर्थः तदभिनयं नाम नाटकम् नटानां नर्त्तने संस्थाविशेष प्रधानम् नाम नाटकम् ४ चतुर्थम् । अथ पञ्चमम् - चंन्द्रावलिप्रविभक्तिर्यावलि प्रविभक्ति वलयताराहं सैकमुक्ताकनकरत्नावलिप्रविभक्त्यभिनयात्मकम् आवलिनविभक्तिनामकम् तत्र चन्द्राणामावलिः श्रेणिस्तस्याः प्रविभक्तिः विच्छित्तिः रचनाविशेषः, तदभिनयात्मकम् तथा सूर्यावलिप्रविभक्त्यभिनयात्मकम् तथा वयावलि प्रविभक्त्याभिनयात्मकम् एवं तारादिरत्नान्तेषु पदेषु आवल्यादि शब्दो योजनीयः अथमर्थः पक्तिस्थितानां रजतस्थालहस्तानां भ्रमरीपरायणानां नटानां नाट्यम् एवं वलय हस्तानां नटानां वलयनाट्यम् अनयैव रीत्या तत्स द्रशवस्तुदर्शनेन तत्तदभिनयकरणं तत्तन्नामकं नाटयं विज्ञेयम् एतच्च आवलिकाबद्धमित्यावलिका प्रविभक्ति नामकं नाट्यम् ||५॥ अथ षष्ठम् - चन्द्रसूर्योद्गमनप्रविभक्ति कृतम् उद्गमनप्रविभक्तिनामक नाट्यम् तत्र सूर्यर्या - रुद्रमनम् उदयः तत्प्रविभक्तिः रचनाविशेषः तदभिनयगर्भम् यथा उदये सूर्यचन्द्रयोरुणं मण्डलं प्राच्यां चारुणः, प्रकाशस्तथा यत्राभिनीयते तदुद्गमनप्रविभक्ति-नाटयम् || ६ || अथ सप्तमम् - चन्द्रसूर्यागमनप्रविभक्ति नाटकम् तत्र चन्द्रस्य स्वविमानस्य आगमनम् आका - सामने धनुष की आकार की श्रेणिमें रहकर नर्तन करते हैं एकतश्चक्रवाल में एक दिशा नटजन मण्डलाकार में होकर नर्तन करते हैं द्विघातश्चक्रवाल में परस्पर में आमने सामने दिशामें मंडलाकार में होकर नटजन नर्तन करते हैं । चक्रार्धचक्रवाल नाटय में चक्र के पहिये के आकार में विभक्त होकर नर्तकजन नर्तन करते है । पांचवां नाटक - चन्द्रावलि प्रविभक्ति, सूर्यावलिप्रविभक्ति, वलयावलिप्रविभक्ति, तारावलिप्रविभक्ति, हंसावलिप्रविभक्ति, एकावलिप्रविभक्ति, मुक्तावलीप्रविभक्ति, कनकावलिप्रविभक्ति, रत्नावलिप्रविभक्ति के भेद से अनेक प्रकार का है छट्ठा नाटक चन्द्र सूर्योद्गमनप्रविभक्ति नामका है सातवां नाटक चन्द्रसूर्यागमनप्रविभक्ति नामका है आठवां नाटक चन्द्रसूर्यावरणप्रविभक्ति नामका है ९ वां કરે છે, દ્વિધાતા ચકે નાટકમાં સામસામા ધનુષાકાર શ્રેણીમાં રહીને નન કરે છે. એકતચક્રવાલમાં એક દિશા તરફ નટત મંડળાકારમાં થઈને નન કરે છે. દ્વિષાત શ્ચકવાલમાં પરસ્પરમાં સામ-સામેની દશામાં મડલાકારમાં થઇને નાના નન કરે છે. ચક્રા ચક્રવાલ નાદ્ધમાં ચક્રના પૈડા મુજબ આકારમાં વિભક્ત થઈને નર્તકને નાચે છે. પંચમ નાટક ચન્દ્રાવલિ પ્રવિભક્તિ. સૂર્યાવલિ પ્રવિભક્તિ. વાયા લિ પ્રભક્તિ, તારા. વલિ પ્રવિભક્તિ, હું સાવલિપ્રવિભક્તિ, એકાવલિ પ્રñિભક્તિ, મુક્તાવલિ પ્રવિભક્તિ કનકા વલિ પ્રવિભક્તિ રત્નાવલિ પ્રત્રિભક્તિના ભેથી અનેક પ્રકારતુ છે. ષષ્ઠ નાટક ચન્દ્ર સૂર્યદ્મન-પ્રવિશક્તિ નામક છે. સપ્તમ નાટક ચન્દ્ર-સૂર્યાગમન પ્રવિભક્તિ નામક છે. અષ્ટમ નાટક ચન્દ્ર-સૂર્યાવરણ પ્રવિભક્તિ નામ છે. નવમ ચન્દ્ર સૂર્યાસ્તમયન પ્રવિભક્તિ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy