SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. १० अच्युतेन्द्रकृततीर्थकराभिषेकादिनिरूपणम् ७०९ पावलि नाटकम् तथा पद्मपत्रनाटयम् यत्र पनपत्रेषु नृत्यन्नटस्तथाविधकरणप्रयत्नविशेषेण वायुरिव लघूभवनम् न पदमपत्रं क्लमयति नापि त्रोटयति न वक्रीकरोति तत्पद्मपत्रोपलक्षितं नाटयम् पद्मपत्रनाटकम् तथा सागरतरगाभिनयं नाम नाटकम् चत्र वर्णनीयवस्तुनो वचन. चातुर्यनाटथैः सागरतरङ्गाः अभिनीयन्ते, अथवा यत्र तक तक झें झें किटता किटता कु कु' इत्यादयस्तालोघट्टनार्थकवर्णाः, बहवोऽस्वलद् गत्या प्रोगन्ने तत्सागरतरङ्गनाम नाटकम्, एवं वसन्तादिऋतुवर्णने वासन्तीलता पद्मलता वर्णनाभिनयं नाटकम् नन्वेसति अभिनेतव्यवस्तूनामानन्त्येन नाटयानामपि आनन्त्यप्रसङ्गस्तेन द्वात्रिंशत्संख्या र खविरोध उच्यते एषां च सूत्रोक्ता संख्या उपलक्षणाच अन्येऽपि तत्तदभिनयकरणपूर्वकं नाटय भेदाः ज्ञातव्याः एवं सर्व नाटयेष्वपि ज्ञेयम् इति द्वितीयम् । ___अथ तृतीयं नाटयप्-ईहपृगऋषभतुरगनरमकरविहगव्यालकिनरारूपरभचमरकुञ्जश्वन लता पालनाभक्तिचित्र तत्र-ईहामृगाः वृताः ऋषभाः तुरगाः नराः मकराश्च प्रसिद्धा एवं विहगाः पक्षिणः व्यालाः सर्पाः किन्नराः प्रसिद्धाः रुरवः मृगविशेषः सरमाः अष्टापदाः जन्तुविशेपाः चमराः मृगविशेषा कुञ्जरः हतिनः वनलगा वो वृक्षविशेषस्तस्य लता पदमलता तासां या भक्तिः विच्छित्तिः, तया चित्रा आलेखनम् तत्तदाकाराविर्भावना यत्र तत्तथा भूतं नाटयमिति तृतीयम् ३ । अथ चतुर्थम्-एकतश्चक्र द्विधातश्चक्रैकतश्चक्रवाल द्विधातश्च क्रशल चक्रार्द्धचक्रवालाभिनयात्मकम् । तत्र एकतश्चक्रं नाम नटानाम् एकस्यां दिशि धनुराकारश्रेण्या नत्तनम् अनेन श्रेणि नाटयाइँदो दर्शितः, एवं द्विधातश्चक्रम् द्वयोः परस्परा. भिमुखदिशोः धनुराकारश्रेण्या नर्तम् तथा एकतश्चक्रवालम् एकस्यां दिशि नटानां मण्डलाकारेण नर्तमम् एवम् द्विधातश्चक्रमालम् द्वयोः परस्पग-मुदिशोनेटानां मण्डलाकारेण सागरतरङ्ग, वासन्तीलता, और पालता इनके जैसी रचना के अनुसार अभिनय करने से दितीयनाटय १५ भेदवाला है तृतीयनाटक ईदाग, ऋषभ तुरग, नर, मकर, विहग, व्याल, किन्नर, रूरू, सरभ, चमर, कुञ्जर, बनलता, पद्मलता, इनके जैसी रचना के अनुसार अभिनय करने से अनेक प्रकार का है। चतुर्थनाटय एकतोचक विधातोचक्र, एकतश्चकवाल, विधातश्चक्रवाल, और अर्धतश्चक्रवाल के भेद से ५ प्रकार का है एक्कतोचक्र नाटक में नर्तक जल एक दिशामें धनुष्य के आकार की श्रेणिमें रहकर नर्तन करते हैं दिधातो चकनाटक में आमने પુપાવલિ. પાપત્ર, સાગર તરંગ, વાસંતીલતા અને પાલતા. એમના જેવી રચના મુજબ અભિનય કરવાથી દ્વિતીય નાર્ય ૧૫ ભેદવાળું છે. તૃતીય નાટક ઈહામૃગ, કષભ, તુરગ न२, भ४२, वि!, ०५, २, २२, सक्षम, यम२, ४२, पनस, ५सता, એમની જેવી રચના મુજબ અભિનય કરવાથી અનેક પ્રકારનું છે. ચતુર્થ નટુર્ય એક-ચક, દ્વિધાચક, એક્તશ્ચકવાલ દ્વિધાશ્ચક્રવાલ અને અર્થતશકવાલના ભેદથી ૫ પ્રકારનું છે. એને ચક નાટકમાં નર્તક એક દિશામાં ધનુષના આકારની શ્રેણીમાં રહીને નર્તન Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy