________________
प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. १० अच्युतेन्द्रकृततीर्थकराभिषेकादिनिरूपणम् ७११ शादवतरणम् तस्य प्रविभक्तिः रचना यत्र नाटयेऽभिनयेन दर्शनम् तत् चन्द्रागमनाविभक्ति नाम नाटकम् एवं सूर्यागमनप्रविभक्ति नामकं नाटकं विज्ञेयम् ॥७॥ ___ अथ अष्टमम्--चन्द्रसूर्यावरणप्रविभक्ति युक्तम् आवरणप्रविभक्ति नाम नाटकम् यथाहि चन्द्रो घनवलादिना आद्रियते तथाऽभिनयदर्शनम् चन्द्रावरणप्रविभक्ति नाटकम् एवं सूर्यावरणप्रविभक्त्यपि नाटकं विज्ञेयम् अथ नवमम्-चन्द्रसूर्यास्तमयनप्रविभक्तियुक्तम् अस्तमयनप्रवि. भक्तिनाम नाटकम् यत्र सर्वतः प्रभातकालिक सन्ध्यारागप्रसरणतमः प्रसरणकुमुदसंकोचादिना चन्द्रास्तमयनमभिनीयते तच्चन्द्रास्तमयन एवं सूर्यास्तमयनप्रविभक्त्यपि अत्र, अयं विशष: सायंकालिकसन्ध्यारागप्रसरणतमः प्रसरणकमलसंकोचादिना सूर्यास्तमयनमभिनीयते तत्सूस्तिमयन प्रविभक्ति नाम नाटकम् ॥९॥ ___ अथ दशमम्-चन्द्रसूर्यनागयक्षभूतराक्षसगन्धर्व महोरगमण्डलप्रविभक्तियुक्तम् मण्डलप्रविभक्तिनाम नाटकम् तथा बहूनां चन्द्राणां मण्डलाकारेण चन्द्रवालरूपेण निदर्शनं चन्द्रमण्डलप्रविभक्ति एवं बहूनां सूर्यनागयक्ष भूतराक्षसगन्धर्वमहोरगाणां मण्डलाकारेण अभिनयनं वाच्यम् अनेन चन्द्रमण्डल सूर्यमण्डलयोश्चन्द्रावलि सूर्यावलि नाटयतो भेदो दर्शितस्तयोरावलिका परिष्टत्वात् ॥१०॥ ___अथैका दशम्-ऋषभसिंहललितहयगजविलसितमत्तहयगजविलसिताभिनयरूपं द्रुतविलम्बितं- नाम नाटयम् तत्र ऋषभसिंहौ प्रसिद्धौ तयोर्ललितं सलिलगतिः, तथा हयगजयोविलसितं मन्यरगतिः, एतेन विलम्बितगतिरुक्ता-उत्तरत्र मत्तपदविशेषणेन द्रुतगतेवक्ष्य. माणत्वात् तथा मत्तहयगजयोविलसितं दुतगतिः, तदभिनयरूपं गति प्रधान दुतविलम्बितं नाम् नाटकम् ॥११॥
अथ द्वादशम्-शकटोद्धि सागर प्रविभक्ति नामक नाटकं तत्र शकटोद्धि प्रसिद्धा तस्याः प्रविभक्तिः तदाकरतया हस्तयोविधानम् एतत्तु नाटये प्रलम्बित भुजयोर्योजने प्रणामाघभिनये नाटक चन्द्रसूर्यास्तमयनप्रविभक्ति नामका है १० वां नाटक चन्द्र सूर्यनाग,यक्ष भूत राक्षस गन्धर्व महोरग मण्डल प्रविभक्ति नामका है ११ वां नाटक ऋषभललित सिंहललित हय गज विलसित, मत्त हय गज विलसित इनके अभिनय करनेरूप है इस नाटय का नाम द्रतविलम्बित नाटय है १२ वां नाटय शकटोद्धि सागर नागर प्रविभक्तिरूप होता है शकटोद्धि गाडी का जो युग होता है उसका नाम नाम है- शम नाट४ यन्द्र-सूयः, ना, यक्ष भूत, राक्षस. गन्ध', भडा२१, म પ્રવિભક્તિ નામક છે. ૧૧મું નાટક કષભ, લલિત, સિંહલવિત, હય–ગજ વિલસિત, મન હય ગજ વિલસિત, એમના અભિનય કરવા રૂપ છે. આ નાનું નામ દ્રત વિલંબિત નાય છે. ૧૨મું નાટ્ય શકટેદ્ધિ સાગર નાગર પ્રવિભક્તિ રૂપ હોય છે, શકટદ્ધિ–ગાડીને જે યુગ હોય છે તેનું નામ છે. ગાડીના આકારમાં અને હાથને પ્રસૃત કરવા તે શકટાતિ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,