Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
**
६५०
जम्बूद्वीपप्रज्ञप्तिसूत्रे
or ear एवं विहरन्तिसु किं जातमित्याह - 'तए णं' इत्यादि 'तर णं तासि अहे लोगवत्थव्वाणं अहं दिक्कुमारीणं मयहरियाणं पत्तेयं पत्तेयं आसणाणि चलंति' ततः खलु तदनन्तरं किल तासामधोलोकवास्तव्यानामष्टानां दिक्कुमारीणां महतरिकाणाम् प्रत्येकं प्रत्येकमासनानि चलन्ति चलितानि भवन्ति 'तर णं ताओ अहेलोगवत्थव्वाओ अट्ठदिसाकुमारीओ महत्तरियाओ पत्तेयं पत्तेयं आसणाई चलियाई पासंति, ततः- आसन चलनानन्दरं खलु ताः अधोलोकवास्तव्याः अष्टों दिक्कुमार्यो महत्तरिकाः प्रत्येकं प्रत्येकम्, आसनानि स्वकीयासनानि चलितानि कम्पितानि पश्यन्ति 'पासिता' दृष्ट्वा 'ओहि परंजंति' अवधि प्रयुञ्जन्ति ' अवधिज्ञानेन जानन्ति 'पउंजित्ता' प्रयुज्य ताः दिक्कुमार्या: 'भगवं तिथयरं होते २ पल्य के आठवें प्रमाण बाकी रहता है-तभी से कुलकरों की उत्पत्ति होना प्रारम्भ हो जाती है तृतीय कालकी समाप्ति का समय जब ८४ लाख पूर्व और ३ | वर्ष बाकी था तब आदिनाथ प्रभु का जन्म हुआ था और पाचों कल्याणक होकर वे मोक्ष में चले गये थे । इसी बात को सूचित करने के लिये तृतीय चतुर्थ आरे को भगवन्त तीर्थंकरों की उत्पत्ति का काल कहा गया है तथा हर एक तीर्थकर का जन्म मध्यरात्रि में ही होता है इस बात को प्रकट करने के लिये "ते णं समएणं" ऐसा कहा गया है। 'तए णं तासि अहे लोगवत्थव्वाणं अहं दिसाकुमारीणं जयहरिआणं पत्ते २ आसणाई चलति' जब तीर्थ कर प्रभु का जन्म हो चुका तब उन अधोलोक वास्तव्य आठ महत्तरिक दिक्कुमारियों के प्रत्येक के आसन चलायमान होने लगे' 'तए णं ताओ अहे लोगवत्थवाओ अट्ठ दिसाकुमारीओ महत्तरियाओ पत्तेयं २ आसणाई चलिआई पासंति' जब उन अधोलोक वास्तव्य आठ महारिक दिक्कुमारिकाओंने अपने आसन कंपित होते हुए देखे तो 'पासित्ता ओहिं पअंति' देख શેષ રહે છે, ત્યારથી જ કુલકરાના જન્મ થવા માંડે છે, તૃતીય કાળની સમાપ્તિને જ્યારે સમય ૮૪ લાખ પૂર્વ અને વર્ષાં શેષ હતે ત્યારે આદિનાથ પ્રભુને જન્મ થયું અને પાંચ કલ્યાણક થઇને તેમશ્રી મેાક્ષધામમાં જતા રહ્યા હતા. એજ વાતને સૂચિત કરવા માટે તૃતીય--ચતુ આરાને ભગવન્ત તીર્થંકરાની ઉત્પત્તિના કાળ કહેવામાં આવેલે છે. તથા દરેક તી કરના જન્મ મધ્ય રાત્રિમાં જ થાય છે. એ વાતને પ્રગટ કરવા માટે 'तेणं समएणं' येषु' हेवामां आवे छे 'तरणं तासि' अहोलोगवत्थन्त्राणं अदृष्हं दिसा कुमारीणं मयहरिआणं पत्तेयं २ आसणाई चलंति' क्यारे तीर्थ ४२ अनोन्म धर्म गयो ત્યારે તે અધેલે'કમાં વસનારી આઠ મહત્તરિકા દિકુમારિકાએ માંથી દરેકે-દરેકના આસના ચલાયમાન થવા साग्या. 'तणं ताओ अहेलोगवत्थव्त्राओ अट्ठदिसाकुमारीओ महत्तरिया ओ पत्तेय २ आसणाई चलिआई पसंति' क्यारे ते अधोमां वसनारी आहे महत्तरिहिंड्डुभा२ि४ाओ। पोत- पोताना आसन उचित थता या त्यारे 'पासित्ता ओहिं पर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org