Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
६३४
सूर्याभगमेन यावत्प्रत्यर्पयन्ति इति ॥ सू. ५ ॥
टीका- 'तए णं से पालए देवे सक्केणं देविदेणं देवरण्णा एवं वृत्ते समाणे हट्ट तुट्ट जाव souravari समोहणित्ता तहेव करे' ततः शक्रादेशस्वीकारान्तरं खलु स पालको देव: शक्रेण देवेद्रेण देवराजेन एवम् उक्तप्रकारेण उक्तः कथितः सन् दृष्ट तुष्ट यावत् वैक्रियसमुद्घातेन विकुर्वणा शक्त्या समवहस्य कृत्वा तथैव करोति शक्राज्ञप्त्यनुसारेणैव पालकविमानं निर्मातीत्यर्थः अत्र यावत् पदात् चित्तारन्दितः प्रीतिमनाः परमसौमनस्थितः हर्षवशविसर्पद हृदयः इति ग्राह्यम्
अथ विमानस्वरूप वर्णनायाह - ' तस्स णं' इत्यादि 'तरस णं दिव्यस्स जाणविमाणस्स तिदिसि तओ तिसोवाणपडिरूवगा वण्णओ' तस्य खलु दिव्यस्य यानविमानस्य त्रिदिशि भाग त्रयः त्रिसोपानप्रतिरूपकाः अतिरम्य सोपानत्रयमित्यर्थः वर्णकः अस्य वर्णनं बोध्यम् 'तेसि णं पडिरूवगाणं पुरओ पत्तेयं पत्तेयं तोरणा वण्णओ जाव पडिरुवा' तेषां खलु त्रिसोपानप्रतिरूपकाणां पुरतः अग्रे प्रत्येकं प्रत्येकं तोरणानि बहिर्द्वाराणि 'मेरूराव' इति भाषा
'तएण से पालए देवे सक्के णं देविदेणं देवरण्णा'
'तए णं से पालए देवे सक्केणं देविदेणं देवरण्णा एवंधुत्ते समाणे' देवेन्द्र देवराज शक्र द्वारा इस प्रकार से कहे उस पालक देवने 'हट्ट तुट्ट जाव वेउब्विय समुग्धारणं समोहणित्ता तहेव करेह' हृष्ट-तुष्ट यावत् होते हुए वैक्रिय समु द्घात करके उसी तरह से यान विमान का निर्माण किया 'तस्स णं दिव्वस्स जाणविमाणस्स तिदिसिं तओ तिसोवाणपडिरूवगा वण्णओ' उसने उस दिव्य यान विमान की तीन दिशाओं में तीन सोपान प्रतिरूपकों की विकुर्वणा की उसका वर्णन यहां पहिले कहे गये वर्णन के अनुसार कहलेना चाहिये 'तेसिं णं पडिरूवगाणं पुरओ पत्तेयं २ तोरणा वण्णओ जाव पडिरुवा' इन तीन त्रिसोपानप्रतिरूपकों के अतिरम्य सोपानत्रय के आगे अर्थात् प्रत्येक सोपानत्रय के बहिछोरों - महरावों की विकुर्वणा की इनका वर्णन 'प्रतिरूप' पद तक
जम्बूद्वीपप्रशतिसूत्रे
'तरण से पालए देवे सक्केण देविदेणं देवरण्णा' इत्यादि
'तएणं से पालए देवे सक्केणं देवि देणं देवरण्णा एवं वुने समाणे' हेरेन्द्र देवराज
શરુ વડે આ પ્રમાણે આજ્ઞપ્ત થયેલા તે પામ બાદ ક્રિય સમુદ્ઘાત કરીને
मोहणित्ता तहेव करेइ' हृष्ट तुष्टाव थयेला ते पास याज्ञामुयान विभाननी विकुर्वाणा री ' तस्स णं दिव्वस्स जाणविमाणस्स - दिसिं तओ तिसोवाणपडिरूवगा वष्णओ' तेथे ते हि यान-विभाननी त्रयु द्विशाखमां ત્રણ સોપાન પ્રતિરૂપકની વિધ્રુણા કરી. અહીં પહેલાં મુજબ જ વર્ષોંન સમજી લેવું 5. 'तेसिंणं पडिवगण पुरओ पत्ते २ तोरणा वण्णको जाव पडिरूवा' मा शु ત્રિસોપાન પ્રતિરૂપકેાન! અતિ રમ્ય સોપાન ત્રયની સામે એટલે કે પ્રત્યેક સોપાન યના
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org