Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ५ पालकदेवेन शक्रज्ञानुसारेण विकुर्वणादिकम् ६३५ प्रसिद्धानि वर्णको यावद, प्रतिरूपाणि-अतिरभ्याणीत्यर्थः 'तस्स णं जाणविमाणस्स अंतोबहुसमरमणिजे भूमिभागे' तस्य खलु यानविमानह्य अन्तः मध्ये बहुसमरमणीये भूमिभागे 'से जहानागए अलिंगपुक्खरेइ वा जाव दीविश्चम्प्रेइ वा, स यथानामकः, अलिङ्गपुष्कर इति वा अतिरम्प कमल मिति वा, यावत् दोषित धर्म इति वा 'अणेगसंकुकीलकसहस्स वितते' अनेक शङ्क कीलकसान विततः अनेकसास्रशंकुकीलकविस्तृतः 'आवडपच्चावडसेहिपसेडि मुस्थिय सोवत्थिा बद्धमाण पूसमाणमच्छडगमगरंडग जारमारफुल्लावलीपउमपत्तसागरतरंगवसंतलयपउमलयभत्तिचित्तेहि' आपत् प्रत्यापन श्रेणिप्रश्रेणि सुस्थितस्वस्तिक बर्द्धमानपुष्यमाणमत्स्यण्डकमकरण्डक जारमा पुष्पावलीपद्मपरसागरतरंगवासन्तीलता पद्मलता भक्तिचित्रैः। तत्र आपर प्रत्याप श्रेणीप्रश्नणीषु विमानस्य आरोहणप्रत्यारो. हणसोपानप्रसोपानैकदेशेषु स्थितानि यानि स्वस्तिकादि पमलतानां भक्तिचित्राणि विभागचित्राणि तैः, तथा 'सच्छाएहिं सच्छायैः छायासहितः 'सप्पभेहि सप्रभैः प्रभायुक्तः 'समरीइएहि' समरीचिकैः किरणयुक्तैः 'उज्जोएहि सोद्योतः उद्योतसहितैः 'णाणाविहपंचवण्णेहिं मणी हिं उत्सोभिए' नानाविधपञ्चवर्णेः मणिभिः पञ्चवर्णात्मकैः अनेकरत्नैरुपशोभितः स जैसा पीछे किया गया है-वैसाही वह यहां पर करलेना चाहिये 'तस्स णं जाणविमाणस्त अंतो बहुसमरमणिज्जे भूमिमागे' उस यान विमान के भीतर का भूमिभाग बहुसगरमणीय था से जहां नामए आलिंगपुक्खरेइ वा जाव दीवियचम्नेह वा' वह भीतर का भूमिभाग ऐसा बहुसभरमणीय था जैसा कि मृदङ्गका मुख एवं यावत् चीता का चडा होता है 'अणेग संकुकीलक सहस्स वितते' उस यान विमान को हजारों कीलों और हाकुओं से मजबूत किया गया था 'आवडपच्चावड सेढिपसेढि सुत्थिासोपत्थियवहाणपूसबाणव मच्छंउगमगरंडग जार मारकुल्लावलीपउमपत्त सागरलरंगवसंतलय पउमलय भत्तिचितेहिं सच्छाएहिं सपभेहिं साइएहिं स उज्जोएहिं जाणाविह पंचवण्णेहिं मणीहिं उवसोभिए' इस सूत्रपाठ से लेकर 'तेसिंगं मणीनं वण्णे गंधे, फासे, य भाणियवे' इस पाल शिनी विमा ४. 2 नु न 'प्रतिरूप' ५६ सुधीर प्रमाणे पसi २५७८ ४२वाभाव छ, मी ५५ सम गणे. 'तस्स णं जाव विमाणस्स अंतो बहुसमरमणिज्जे भूमिभागे ते यान विमाननी ही भूमिमा म सभरभणय तो. 'से जहानामए आलिंगपुक्खरेइ वा जाव दीवियचम्मेइ वा' ते २५४२ना भूमि मा भृग भुपयारत् यित्ताना यम । म समरमाय cal. 'अणेग संकु कीलकसहस्सवितते' ते यान विमानन ॥३॥ ही मन शत्रुजीना भए। सामे 2ी श ते रात भर मृत ४२वाम माव' . 'आवडपच्चावडसोढिपसेढि सुत्थि अ सोवत्थियवद्धमाण पूसमागव मच्छंडगमगरंडग जारमारफुल्लावलीप उमपत्तसागरतरंगवसंतलयपउमलयभत्तिचित्तेहिं सच्छाएहि सप्पभेहि समरीइएहिं सउज्जोएहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org