Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ५ पालकदेवेन शक्रशानुसारेण विकुर्वणादिकम् ६३७ ज्जरस बहुमज्झ देस मार्गसि महं एगा मणिपेढिया अजोयणाई आयामविक्खंभेणं चत्तारि - जोयणाई बाहल्लेणं सन्वमणिमयी वण्णओ' तस्य खलु मण्डपस्य बहुसमरमणीयस्य भूमिभाग
बहुध्यदेश भागे महती एका मणिपीठिका अष्टौ योजनानि आयामविष्कम्भेण चत्वारि योजनानि बाहल्येन स्थूलतया चन्द्रकान्तादि सर्वमणिमयी, वर्णकः 'तीए उवरि महं एगेतीहासणे दण्णओ' तस्या उपरि एकं महत् सिंहासनम् वर्णकः अस्य वर्णनं विजयद्वारस्थ प्रकण्ठकप्रासादगतसिंहासनसुत्रवद् अवसेयम् 'तस्सुवरिं महं एगे विजयदुसे सन्दरयणामए वण्णओ' तस्य सिंहासनस्यउपरि महत् एकं विजयदुष्यं - विजय वस्त्रं सर्वरत्नमयम् वर्णकः, 'तस्स मज्झ देसभाए एगे वइरामए अंकुसे' तस्य मध्यदेशभागे एको वज्रमयः अंकुशः, 'एत्थ महं एगे कुंभिक्के ज्जस्स भूमिभागस्स बहुमज्झदेखभागंमि महं एगा मणिपेढिया अट्ठजोयणाई आयामवित्त्वं मेणं चत्तारिजोयणाई बाहल्लेणं सव्वमणिमयी वण्णओ' इस प्रेक्षागृह मंडप का बहुसमरमणीय जो भूमिभाग था उसके ठीक बीचमें उसने एक विशाल मणिपीठिकाकी जो कि आठ योजन की लम्बी-चौढी थी और चार योजन की मोटी थी एवं सर्वात्मना मणिमय थी विकुर्वणा की इसका भी वर्णन पीछे किये गये वर्णन अनुसार ही है 'तीसे उबरिं महं एगे सीहासणे' वण्णओ' उस मणिपीठिका के ऊपर उसने एक विशाल सिंहासन की विकुर्वणा की इसका भी यहां पर वर्णन कर देना चाहिये 'तस्वरि महं एगे विजय दूसे सव्वरयणामए वण्णओ' उस सिंहासन के ऊपर उसने एक सर्वरत्नमय विजय दूष्य कीविजयवन्त्र की विकुर्वणा की इसका भी वर्णन करलेना चाहिये 'तस्स मज्झदेसभाए एगे बहरानर अंकुसे' उसके ठीक मध्य भाग में उसने एक वज्रमय
ते 'तस्स मंडवरस बहुसमरमणिज्जरस भूमिभागस्त बडुमज्झसभागमि महं एगा मणिपेढिया अड जोयणाई आयामविभेगं चचारि जोबणाई बाहल्लेणं सव्व मणिमयी वण्णओ' આ પ્રેક્ષાગૃહ ભડપના જે બહુસમરમણીય ભૂમ ભાગ હતા, તેના ઠોક મધ્યભાગમાં તેણે એક વિશાળ મણિપીડિયાની કે જે આઠ યાજન જેટલી લાખા અને પહાળી હતી, અને સર્વાત્મના મણિમય હતી વિકુા કરી. ા મણપીઠિકાનું વન પણ પહેલાં કરવામાં आवेसा वर्शन भुम्म ४ छे. 'तीसे उपरि महं एगे सीहासणे 'वण्णओ' ते भि પીઠિકાની ઉપર તેણે એક વિશાળ સંહાસનની વિધ્રુણા કરી. એ સંહાસનનું પણુ અત્રે वार्जुन भरी सेवु ले 'तस्सुवरि महं एगे विजयदूरों सव्वश्यगामर वण्णओ' ते सिंहा सननी (५२ तेथे भेङ सर्वरत्नमय विश्यष्यना-विश्य-पखनी-विडुया ४री मेनु પણ વણૅન કરી લેવું જોઈ એ. 'तर मज्झतभाए एगे बइरामए अंकुपे' लेना ठीक मध्य
(१) इसका वर्णन विजयद्वारस्थ प्रकण्ठक प्रासादगत सिंहासन के सूत्रानु सार जान लेना चाहिये ।
(૧) આનુ વર્ણન વિજય દ્વારસ્યું પ્રકઠક પ્રાસાદેગત સૂત્રાનુસાર સમજી લેવુ જોઇએ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org