Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका - पञ्चमवक्षस्कारः सु. ३ पौरस्त्यस्त्र कनिवासिनी नामवसरवनम्
मस्तकेऽञ्जलिं कृत्वा तीर्थंकरं तीर्थंकरमातरं च वन्दते नमस्यति वन्दित्वा नमस्त्विा इति ग्राह्यम् 'कप्पेत्ता' कल्पयित्वा कर्त्तयित्वा 'वियरगं खर्गति' विवरकं गर्त्त खनन्ति ' खणित्ता' गर्न खनित्वा 'वियरगे णाभिं णिहणंति' विवरके गर्ने कल्पिते तां नाभिं निदधति गर्ने स्थापयन्ति 'णिणित्ता' निधाय गर्नेस्थापयित्वा 'रयणाण य वइराणय पूर्रेति' रत्नानी च वज्राणां च रत्नैव वचैव हीरकैः पूरयन्ति पूरेता' पूरयित्वा 'हरियालियाए वेढं बंधंति' हरितालिकाभिः दुर्वाभिः पीठं बध्नन्ति पीठं बध्वा हरितालिकां वपन्तीत्यर्थः विवरकखननादिकं च सर्वे भगवदवयवस्वाशातनानिवृत्त्यर्थं बोध्यम् 'बंधित्ता' पीठं बध्वा 'तिदिसिंतओ कयलीहरए विउति' त्रिदिशि-पश्चिमावर्जदिक् त्रये त्रीणि कदलीगृहाणि विकुर्वन्ति विकुर्वणाशक्त्या निर्मान्तीत्यर्थः 'तरणं तेर्सि कयलीहरगाणं बहुमज्झदेसभाए तओ चाउस्सालए विउव्वंति' ततः खलु तदनन्तरं किल तेषां कदलीगृहाणां बहुमध्यदेशभागे त्रीणि चतुः शालकानि भवनविशेषान् विकुर्वन्ति विकुर्वणाशक्त्या निष्पादयन्ति 'तपणं तेसिं चाउस्सालगाणं बहुमज्झ सभाए तओ सीहासणे विउव्वंति' ततः खलु तेषां चतुः शालकानां तीर्थकर मातरंच वन्दन्ते, नमस्पति वन्दित्वा नमस्थित्वा' यह पाठ गृहीत हुआ है।
'कप्पेत्ता विअरगं खणन्ति, खणित्ता विअरगे णाभि 'लं' णिहणंति, णि हणिता रयणाण य वइराण य पूति पूरित्ता हरिअलिझाए वेढं बंधति' नालको काटकर फिर उन्हो ने जमीन में खड्डा किया और उस खड्डे में उस नाभिनाल को रख दिया - गाढदिया - गाढकर फिर उस खड्डे को उन्हों ने रत्न और वज्रों से भर दिया-पूर दिया पूर करके फिर उन्हों ने हरी हरी दुर्वा से उसकी पीठ बांधी 'वंधित तिदिसिं तओ कथलीहरए विउच्यंति तएणं तेसिं कपलीहरगाणं बहु मज्झदेसभाए तओ चाउस्सालए विउव्वंति' दूर्वा से पीठ बांध कर फिर उन्हों ने उस खड्डे की तीन दिशाओं में पश्चिमदिशा को छोड कर पूर्व उत्तर और दक्षिणदिशा में तीन कदली गृहों को विकुर्वणा की फिर उन तीन कदली गृहों के ठीक बीच में उन्हो ने तीन चतुः शालाओं की विकुर्वणा की 'तए णं तेसिं चाउस्सा
अरगं खणन्ति, खणित्ता विअरगे णाभि (लं) णिहगंति, मिहणित्ता रयणाणय वइराण य पूरे ति पूरित्ता हरिअलिआए वेढं बंधति' नावने अपने पछी तेभो भूमिमा जाडो भोद्यो અને તે ખાડામાં તે નાભિનાળને મૂર્કી દીધા. દાટી દીધે। દાટીને પછી તે ખાડાને તેમણે રત્ના અને વોથી પૂરિત કરી દીધે. પૂરિત કરીને પછી તેમણે લીલ્લી દુર્વાણી તેની પીક गांधी. 'बंधित्ता, तिदिसिं तओ कयलीहरए बिउवंति तए णं तेति कयलीहरगाणं बहुमज्झ देसमाए तओ चाउस्सालए विउव्वंति' हुर्वाथी पीठ गांधीने पछी तेभले ते जाडानी દિશાએમાં પશ્ચિમ દિશાને છેડીને પૂર્વ, ઉત્તર અને દક્ષિણ દિશામાં ત્રણ દલી ગૃઢાની વિકુણુ કરી પછી તે ત્રણ દલી ગૃહેના ઠીક મધ્ય ભાગમાં તેમણે ત્રણ ચતુઃસાલાઓની विदुशारी तरणं तेसिं चाउरसालवणं बहुमझदेसभाए तो सोह्रास विक्रांति,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International